ज्ञान

A Wikiszótárból, a nyitott szótárból

Hindi

ज्ञान (gyān)

Kiejtés

IPA: /ɡjɑːn/

Főnév

ज्ञान (gyānhn (Urdu spelling گیان‎)

  1. ismeret
  2. tudás

További információk

Szanszkrit

ज्ञान (jñāna)

Főnév

ज्ञान (jñānasn

  1. ismeret
  2. tudás
  3. tudat
    अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
    आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ॥ ८ ॥
    इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
    जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥ ९ ॥
    असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु ।
    नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १० ॥
    मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
    विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ११ ॥
    अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
    एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १२ ॥
    Bhagavad Gíta 13:8-12
    ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना ।
    करणं कर्म कर्तेति त्रिविध: कर्मसङ्‍ग्रह: ॥
    Bhagavad Gíta 18:18

Lásd még

ज्ञान योग (jñāna yoga)

További információk