अमृता

A Wikiszótárból, a nyitott szótárból
(amṛta szócikkből átirányítva)

Szanszkrit

अमृता (amṛtā)

Melléknév

अमृता (amṛtā)

  1. halhatatlan

Főnév

अमृता (amṛtānn

  1. istennő

Ragozás

Feminine ā-stem declension of अमृता
Nom. sg. अमृता (amṛtā)
Gen. sg. अमृतायाः (amṛtāyāḥ)
Singular Dual Plural
Nominative अमृता (amṛtā) अमृते (amṛte) अमृताः (amṛtāḥ)
Vocative अमृते (amṛte) अमृते (amṛte) अमृताः (amṛtāḥ)
Accusative अमृताम् (amṛtām) अमृते (amṛte) अमृताः (amṛtāḥ)
Instrumental अमृतया (amṛtayā) अमृताभ्याम् (amṛtābhyām) अमृताभिः (amṛtābhiḥ)
Dative अमृतायै (amṛtāyai) अमृताभ्याम् (amṛtābhyām) अमृताभ्यः (amṛtābhyaḥ)
Ablative अमृतायाः (amṛtāyāḥ) अमृताभ्याम् (amṛtābhyām) अमृताभ्यः (amṛtābhyaḥ)
Genitive अमृतायाः (amṛtāyāḥ) अमृतयोः (amṛtayoḥ) अमृतानाम् (amṛtānām)
Locative अमृतायाम् (amṛtāyām) अमृतयोः (amṛtayoḥ) अमृतासु (amṛtāsu)