क्रिया

A Wikiszótárból, a nyitott szótárból
(kriyā szócikkből átirányítva)

Hindi

क्रिया (kriyā)

Kiejtés

IPA: /kɾiː.jɑː/

Főnév

क्रिया (kriyānn (Urdu spelling کریا‎)

  1. (nyelvtan) ige

Szanszkrit

क्रिया (kriyā)

Főnév

क्रिया (kriyānn

  1. cselekvés, munka
  2. ige

Ragozás

Feminine ā-stem declension of क्रिया (kriyā)
Singular Dual Plural
Nominative क्रिया
kriyā
क्रिये
kriye
क्रियाः
kriyāḥ
Vocative क्रिये
kriye
क्रिये
kriye
क्रियाः
kriyāḥ
Accusative क्रियाम्
kriyām
क्रिये
kriye
क्रियाः
kriyāḥ
Instrumental क्रियया / क्रिया¹
kriyayā / kriyā¹
क्रियाभ्याम्
kriyābhyām
क्रियाभिः
kriyābhiḥ
Dative क्रियायै
kriyāyai
क्रियाभ्याम्
kriyābhyām
क्रियाभ्यः
kriyābhyaḥ
Ablative क्रियायाः
kriyāyāḥ
क्रियाभ्याम्
kriyābhyām
क्रियाभ्यः
kriyābhyaḥ
Genitive क्रियायाः
kriyāyāḥ
क्रिययोः
kriyayoḥ
क्रियाणाम्
kriyāṇām
Locative क्रियायाम्
kriyāyām
क्रिययोः
kriyayoḥ
क्रियासु
kriyāsu
Notes
  • ¹Vedic