अमानित्व

A Wikiszótárból, a nyitott szótárból

Szanszkrit

अमानित्व (amānitva)

Főnév

अमानित्व (amānitvasn

  1. alázat
    अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
    आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रह: ॥ ८ ॥
    इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
    जन्ममृत्युजराव्याधिदु:खदोषानुदर्शनम् ॥ ९ ॥
    असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु ।
    नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥ १० ॥
    मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
    विविक्तदेशसेवित्वमरतिर्जनसंसदि ॥ ११ ॥
    अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् ।
    एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ॥ १२ ॥
    Bhagavad Gíta 13:8-12