अष्टाङ्गयोग

A Wikiszótárból, a nyitott szótárból

Szanszkrit

अष्टाङ्गयोग (aṣṭāṅgayoga)

Főnév

अष्टाङ्गयोग

  1. (jóga) nyolc lépcsős jóga:
    1. यम (yama)
      अहिंसा, सत्य, अस्तेय, ब्रह्मचर्य, अपरिग्रह
    2. नियम (niyama)
      शौच, संतोष, तपस्, स्वाध्याय, ईश्वरप्रणिधान
    3. आसन (āsana)
    4. प्राणायाम (prāṇāyāma)
    5. प्रत्याहार (pratyāhāra)
    6. धारणा (dhāraṇā)
    7. ध्यान (dhyāna)
    8. समाधि (samādhi)

Etimológia

अष्टाङ्ग (aṣṭāṅga) +‎ योग (yoga)

További információk