भोग
Megjelenés
भोग (bhoga)
Főnév
भोग • (bhóga) hn
Ragozás
| Masculine a-stem declension of भोग (bhóga) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भोगः bhógaḥ |
भोगौ bhógau |
भोगाः / भोगासः¹ bhógāḥ / bhógāsaḥ¹ |
| Vocative | भोग bhóga |
भोगौ bhógau |
भोगाः / भोगासः¹ bhógāḥ / bhógāsaḥ¹ |
| Accusative | भोगम् bhógam |
भोगौ bhógau |
भोगान् bhógān |
| Instrumental | भोगेन bhógena |
भोगाभ्याम् bhógābhyām |
भोगैः / भोगेभिः¹ bhógaiḥ / bhógebhiḥ¹ |
| Dative | भोगाय bhógāya |
भोगाभ्याम् bhógābhyām |
भोगेभ्यः bhógebhyaḥ |
| Ablative | भोगात् bhógāt |
भोगाभ्याम् bhógābhyām |
भोगेभ्यः bhógebhyaḥ |
| Genitive | भोगस्य bhógasya |
भोगयोः bhógayoḥ |
भोगानाम् bhógānām |
| Locative | भोगे bhóge |
भोगयोः bhógayoḥ |
भोगेषु bhógeṣu |
| Notes |
| ||