भ्रातृ
Megjelenés
भ्रातृ (bhrātṛ)
Főnév
भ्रातृ • (bhrā́tṛ) hn
Ragozás
| Masculine ṛ-stem declension of भ्रातृ (bhrā́tṛ) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भ्राता bhrā́tā |
भ्रातरौ / भ्रातरा¹ bhrā́tarau / bhrā́tarā¹ |
भ्रातरः bhrā́taraḥ |
| Vocative | भ्रातः bhrā́taḥ |
भ्रातरौ / भ्रातरा¹ bhrā́tarau / bhrā́tarā¹ |
भ्रातरः bhrā́taraḥ |
| Accusative | भ्रातरम् bhrā́taram |
भ्रातरौ / भ्रातरा¹ bhrā́tarau / bhrā́tarā¹ |
भ्रातॄन् bhrā́tṝn |
| Instrumental | भ्रात्रा bhrā́trā |
भ्रातृभ्याम् bhrā́tṛbhyām |
भ्रातृभिः bhrā́tṛbhiḥ |
| Dative | भ्रात्रे bhrā́tre |
भ्रातृभ्याम् bhrā́tṛbhyām |
भ्रातृभ्यः bhrā́tṛbhyaḥ |
| Ablative | भ्रातुः bhrā́tuḥ |
भ्रातृभ्याम् bhrā́tṛbhyām |
भ्रातृभ्यः bhrā́tṛbhyaḥ |
| Genitive | भ्रातुः bhrā́tuḥ |
भ्रात्रोः bhrā́troḥ |
भ्रातॄणाम् bhrā́tṝṇām |
| Locative | भ्रातरि bhrā́tari |
भ्रात्रोः bhrā́troḥ |
भ्रातृषु bhrā́tṛṣu |
| Notes |
| ||