भ्रातृ

A Wikiszótárból, a nyitott szótárból

Szanszkrit

भ्रातृ (bhrātṛ)

Főnév

भ्रातृ (bhrā́tṛhn

  1. fivér

Ragozás

Masculine ṛ-stem declension of भ्रातृ (bhrā́tṛ)
Singular Dual Plural
Nominative भ्राता
bhrā́tā
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातरः
bhrā́taraḥ
Vocative भ्रातः
bhrā́taḥ
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातरः
bhrā́taraḥ
Accusative भ्रातरम्
bhrā́taram
भ्रातरौ / भ्रातरा¹
bhrā́tarau / bhrā́tarā¹
भ्रातॄन्
bhrā́tṝn
Instrumental भ्रात्रा
bhrā́trā
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभिः
bhrā́tṛbhiḥ
Dative भ्रात्रे
bhrā́tre
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभ्यः
bhrā́tṛbhyaḥ
Ablative भ्रातुः
bhrā́tuḥ
भ्रातृभ्याम्
bhrā́tṛbhyām
भ्रातृभ्यः
bhrā́tṛbhyaḥ
Genitive भ्रातुः
bhrā́tuḥ
भ्रात्रोः
bhrā́troḥ
भ्रातॄणाम्
bhrā́tṝṇām
Locative भ्रातरि
bhrā́tari
भ्रात्रोः
bhrā́troḥ
भ्रातृषु
bhrā́tṛṣu
Notes
  • ¹Vedic