मण्डल

A Wikiszótárból, a nyitott szótárból

Szanszkrit

मण्डल (maṇḍala)

Főnév

मण्डल (máṇḍalasn

  1. mandala
  2. kör

Ragozás

Neuter a-stem declension of मण्डल (maṇḍala)
Singular Dual Plural
Nominative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Vocative मण्डल
maṇḍala
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Accusative मण्डलम्
maṇḍalam
मण्डले
maṇḍale
मण्डलानि / मण्डला¹
maṇḍalāni / maṇḍalā¹
Instrumental मण्डलेन
maṇḍalena
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलैः / मण्डलेभिः¹
maṇḍalaiḥ / maṇḍalebhiḥ¹
Dative मण्डलाय
maṇḍalāya
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Ablative मण्डलात्
maṇḍalāt
मण्डलाभ्याम्
maṇḍalābhyām
मण्डलेभ्यः
maṇḍalebhyaḥ
Genitive मण्डलस्य
maṇḍalasya
मण्डलयोः
maṇḍalayoḥ
मण्डलानाम्
maṇḍalānām
Locative मण्डले
maṇḍale
मण्डलयोः
maṇḍalayoḥ
मण्डलेषु
maṇḍaleṣu
Notes
  • ¹Vedic