महत्

A Wikiszótárból, a nyitott szótárból

Szanszkrit

महत् (mahat)

Melléknév

महत् (mahát)

  1. nagy

Ragozás

Declension of महत्
Nom. sg. महान् (mahān)
Gen. sg. महतः (mahataḥ)
Singular Dual Plural
Nominative महान् (mahān) महन्तौ (mahantau) महन्तः (mahantaḥ)
Vocative
Accusative महन्तम् (mahantam) महन्तौ (mahantau) महतः (mahataḥ)
Instrumental महता (mahatā) महद्भ्याम् (mahadbhyām) महद्भिः (mahadbhiḥ)
Dative महते (mahate) महद्भ्याम् (mahadbhyām) महद्भ्यः (mahadbhyaḥ)
Ablative महतः (mahataḥ) महद्भ्याम् (mahadbhyām) महद्भ्यः (mahadbhyaḥ)
Genitive महतः (mahataḥ) महतोः (mahatoḥ) महताम् (mahatām)
Locative महति (mahati) महतोः (mahatoḥ) महत्सु (mahatsu)
Declension of महत्
Nom. sg. महती (mahatī)
Gen. sg. महत्याः (mahatyāḥ)
Singular Dual Plural
Nominative महती (mahatī) महत्यौ (mahatyau) महत्यः (mahatyaḥ)
Vocative
Accusative महतीम् (mahatīm) महत्यौ (mahatyau) महतीः (mahatīḥ)
Instrumental महत्या (mahatyā) महतीभ्याम् (mahatībhyām) महतीभिः (mahatībhiḥ)
Dative महत्यै (mahatyai) महतीभ्याम् (mahatībhyām) महतीभ्यः (mahatībhyaḥ)
Ablative महत्याः (mahatyāḥ) महतीभ्याम् (mahatībhyām) महतीभ्यः (mahatībhyaḥ)
Genitive महत्याः (mahatyāḥ) महत्योः (mahatyoḥ) महतीनाम् (mahatīnām)
Locative महत्याम् (mahatyām) महत्योः (mahatyoḥ) महतीषु (mahatīṣu)