राजन्

A Wikiszótárból, a nyitott szótárból

Szanszkrit

राजन् (rājan)

Főnév

राजन् (rā́janhn

  1. király

Ragozás

Masculine an-stem declension of राजन् (rā́jan)
Singular Dual Plural
Nominative राजा
rā́jā
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Vocative राजन्
rā́jan
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राजानः
rā́jānaḥ
Accusative राजानम्
rā́jānam
राजानौ / राजाना¹
rā́jānau / rā́jānā¹
राज्ञः
rā́jñaḥ
Instrumental राज्ञा
rā́jñā
राजभ्याम्
rā́jabhyām
राजभिः
rā́jabhiḥ
Dative राज्ञे
rā́jñe
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Ablative राज्ञः
rā́jñaḥ
राजभ्याम्
rā́jabhyām
राजभ्यः
rā́jabhyaḥ
Genitive राज्ञः
rā́jñaḥ
राज्ञोः
rā́jñoḥ
राज्ञाम्
rā́jñām
Locative राज्ञि / राजनि
rā́jñi / rā́jani
राज्ञोः
rā́jñoḥ
राजसु
rā́jasu
Notes
  • ¹Vedic

Származékok