रात्रि

A Wikiszótárból, a nyitott szótárból

Hindi

रात्रि (rātri)

Kiejtés

IPA: /ɾɑːt̪.ɾiː/

Főnév

रात्रि (rātrinn

  1. éjszaka
    Szinonima: रात (rāt), निशा (niśā), रजनी (rajnī)

További információk

Szanszkrit

रात्रि (rātri)

Főnév

रात्रि (rā́trinn

  1. éjszaka

Ragozás

Feminine i-stem declension of रात्रि (rā́tri)
Singular Dual Plural
Nominative रात्रिः
rā́triḥ
रात्री
rā́trī
रात्रयः
rā́trayaḥ
Vocative रात्रे
rā́tre
रात्री
rā́trī
रात्रयः
rā́trayaḥ
Accusative रात्रिम्
rā́trim
रात्री
rā́trī
रात्रीः
rā́trīḥ
Instrumental रात्र्या
rā́tryā
रात्रिभ्याम्
rā́tribhyām
रात्रिभिः
rā́tribhiḥ
Dative रात्रये / रात्र्ये¹ / रात्र्यै²
rā́traye / rā́trye¹ / rā́tryai²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
Ablative रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्रिभ्याम्
rā́tribhyām
रात्रिभ्यः
rā́tribhyaḥ
Genitive रात्रेः / रात्र्याः²
rā́treḥ / rā́tryāḥ²
रात्र्योः
rā́tryoḥ
रात्रीणाम्
rā́trīṇām
Locative रात्रौ / रात्र्याम्²
rā́trau / rā́tryām²
रात्र्योः
rā́tryoḥ
रात्रिषु
rā́triṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

További információk