श्रद्धा

A Wikiszótárból, a nyitott szótárból

Szanszkrit

श्रद्धा (śraddhā)

Főnév

श्रद्धा (śraddhā́nn

  1. hit
    श्रीभगवानुवाच
    त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा ।
    सात्त्विकी राजसी चैव तामसी चेति तां श‍ृणु ॥
    Bhagavad Gíta 17:2
    सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत ।
    श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: ॥
    Bhagavad Gíta 17:3