श्रेयस्

A Wikiszótárból, a nyitott szótárból

Szanszkrit

श्रेयस् (śreyas)

Melléknév

श्रेयस् (śréyas)

  1. jobb

Főnév

श्रेयस् (śréyashn or sn (Vedic śráiyas)

  1. boldogság

Ragozás

Masculine as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयाः
śréyāḥ
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Vocative श्रेयः
śréyaḥ
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Accusative श्रेयसम् / श्रेयाम्¹
śréyasam / śréyām¹
श्रेयसौ / श्रेयसा¹
śréyasau / śréyasā¹
श्रेयसः / श्रेयाः¹
śréyasaḥ / śréyāḥ¹
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of श्रेयस् (śréyas)
Singular Dual Plural
Nominative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Vocative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Accusative श्रेयः
śréyaḥ
श्रेयसी
śréyasī
श्रेयांसि
śréyāṃsi
Instrumental श्रेयसा
śréyasā
श्रेयोभ्याम्
śréyobhyām
श्रेयोभिः
śréyobhiḥ
Dative श्रेयसे
śréyase
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Ablative श्रेयसः
śréyasaḥ
श्रेयोभ्याम्
śréyobhyām
श्रेयोभ्यः
śréyobhyaḥ
Genitive श्रेयसः
śréyasaḥ
श्रेयसोः
śréyasoḥ
श्रेयसाम्
śréyasām
Locative श्रेयसि
śréyasi
श्रेयसोः
śréyasoḥ
श्रेयःसु
śréyaḥsu