साधु

A Wikiszótárból, a nyitott szótárból

Szanszkrit

साधु (sādhu)

Melléknév

साधु (sādhú)

Főnév

साधु (sādhúhn

  1. szent
  2. bölcs

Ragozás

Masculine u-stem declension of साधु
Nom. sg. साधुः (sādhuḥ)
Gen. sg. साधोः (sādhoḥ)
Singular Dual Plural
Nominative साधुः (sādhuḥ) साधू (sādhū) साधवः (sādhavaḥ)
Vocative साधो (sādho) साधू (sādhū) साधवः (sādhavaḥ)
Accusative साधुम् (sādhum) साधू (sādhū) साधून् (sādhūn)
Instrumental साधुना (sādhunā) साधुभ्याम् (sādhubhyām) साधुभिः (sādhubhiḥ)
Dative साधवे (sādhave) साधुभ्याम् (sādhubhyām) साधुभ्यः (sādhubhyaḥ)
Ablative साधोः (sādhoḥ) साधुभ्याम् (sādhubhyām) साधुभ्यः (sādhubhyaḥ)
Genitive साधोः (sādhoḥ) साध्वोः (sādhvoḥ) साधूनाम् (sādhūnām)
Locative साधौ (sādhau) साध्वोः (sādhvoḥ) साधुषु (sādhuṣu)