हस्तिन्

A Wikiszótárból, a nyitott szótárból

Szanszkrit

हस्तिन् (hastin)

Főnév

हस्तिन् (hastínhn

  1. elefánt
    Szinonima: गज (gaja), नाग (nāga), कुञ्जर (kuñjara)

Ragozás

Masculine in-stem declension of हस्तिन् (hastin)
Singular Dual Plural
Nominative हस्ती
hastī
हस्तिनौ / हस्तिना¹
hastinau / hastinā¹
हस्तिनः
hastinaḥ
Vocative हस्तिन्
hastin
हस्तिनौ / हस्तिना¹
hastinau / hastinā¹
हस्तिनः
hastinaḥ
Accusative हस्तिनम्
hastinam
हस्तिनौ / हस्तिना¹
hastinau / hastinā¹
हस्तिनः
hastinaḥ
Instrumental हस्तिना
hastinā
हस्तिभ्याम्
hastibhyām
हस्तिभिः
hastibhiḥ
Dative हस्तिने
hastine
हस्तिभ्याम्
hastibhyām
हस्तिभ्यः
hastibhyaḥ
Ablative हस्तिनः
hastinaḥ
हस्तिभ्याम्
hastibhyām
हस्तिभ्यः
hastibhyaḥ
Genitive हस्तिनः
hastinaḥ
हस्तिनोः
hastinoḥ
हस्तिनाम्
hastinām
Locative हस्तिनि
hastini
हस्तिनोः
hastinoḥ
हस्तिषु
hastiṣu
Notes
  • ¹Vedic