Modul:number list/data/sa/doc

A Wikiszótárból, a nyitott szótárból
Number Numeral tőszámnév sorszámnév határozói szorzó disztributív
0 शून्य (śūnya)
1 एक (eka) प्रथम (prathama) एकधा (ekadhā) एकशस् (ekaśas)
2 द्व (dva) द्वितीय (dvitīya) द्विस् (dvis) द्विधा (dvidhā) द्विशस् (dviśas)
3 त्रि (tri) तृतीय (tṛtīya) त्रिस् (tris) त्रिशस् (triśas)
4 चतुर् (catur) चतुर्थ (caturtha), तुरीय (turīya) चतुस् (catus)
5 पञ्चन् (pañcan) पञ्चम (pañcama)
6 षष् (ṣaṣ) षष्ठ (ṣaṣṭha)
7 सप्तन् (saptan), सप्त (sapta) सप्तम (saptama)
8 अष्ट (aṣṭa), अष्टन् (aṣṭan) अष्टम (aṣṭama)
9 नवन् (navan) नवम (navama)
10 १० दश (daśa) दशम (daśama)
11 ११ एकादश (ekādaśa)
12 १२ द्वादश (dvādaśa)
13 १३ त्रयोदश (trayodaśa)
14 १४ चतुर्दश (caturdaśa)
15 १५ पञ्चदश (pañcadaśa)
16 १६ षोडशन् (ṣoḍaśan)
17 १७ सप्तदश (saptadaśa)
18 १८ अष्टादश (aṣṭādaśa)
19 १९ नवदश (navadaśa), ऊनविंशति (ūnaviṃśati)
20 २० विंशति (viṃśati)
21 २१ एकविंशति (ekaviṃśati)
22 २२ द्वाविंशति (dvāviṃśati)
23 २३ त्रयोविंशति (trayoviṃśati)
24 २४ चतुर्विंशति (caturviṃśati)
25 २५ पञ्चविंशति (pañcaviṃśati)
26 २६ षड्विंशति (ṣaḍviṃśati)
27 २७ सप्तविंशति (saptaviṃśati)
28 २८ अष्टाविंशति (aṣṭāviṃśati)
29 २९ नवविंशति (navaviṃśati), ऊनत्रिंशत् (ūnatriṃśat)
30 ३० त्रिंशत् (triṃśat)
31 ३१ एकत्रिंशत् (ekatriṃśat)
32 ३२ द्वात्रिंशत् (dvātriṃśat)
33 ३३ त्रयस्त्रिंशत् (trayastriṃśat)
34 ३४ चतुस्त्रिंशत् (catustriṃśat)
35 ३५ पञ्चत्रिंशत् (pañcatriṃśat)
36 ३६ षट्त्रिंशत् (ṣaṭtriṃśat)
37 ३७ सप्तत्रिंशत् (saptatriṃśat)
38 ३८ अष्टात्रिंशत् (aṣṭātriṃśat)
39 ३९ नवत्रिंशत् (navatriṃśat), ऊनचत्वारिंशत् (ūnacatvāriṃśat)
40 ४० चत्वारिंशत् (catvāriṃśat)
41 ४१ एकचत्वारिंशत् (ekacatvāriṃśat)
42 ४२ द्विचत्वारिंशत् (dvicatvāriṃśat), द्वाचत्वारिंशत् (dvācatvāriṃśat)
43 ४३ त्रिचत्वारिंशत् (tricatvāriṃśat), त्रयश्चत्वारिंशत् (trayaścatvāriṃśat)
44 ४४ चतुश्चत्वारिंशत् (catuścatvāriṃśat)
45 ४५ पञ्चचत्वारिंशत् (pañcacatvāriṃśat)
46 ४६ षट्चत्वारिंशत् (ṣaṭcatvāriṃśat)
47 ४७ सप्तचत्वारिंशत् (saptacatvāriṃśat)
48 ४८ अष्टचत्वारिंशत् (aṣṭacatvāriṃśat), अष्टाचत्वारिंशत् (aṣṭācatvāriṃśat)
49 ४९ नवचत्वारिंशत् (navacatvāriṃśat), ऊनपञ्चाशत् (ūnapañcāśat)
50 ५० पञ्चाशत् (pañcāśat)
51 ५१ एकपञ्चाशत् (ekapañcāśat)
52 ५२ द्विपञ्चाशत् (dvipañcāśat), द्वापञ्चाशत् (dvāpañcāśat)
53 ५३ त्रिपञ्चाशत् (tripañcāśat), त्रयःपञ्चाशत् (trayaḥpañcāśat)
54 ५४ चतुःपञ्चाशत् (catuḥpañcāśat)
55 ५५ पञ्चपञ्चाशत् (pañcapañcāśat)
56 ५६ षट्पञ्चाशत् (ṣaṭpañcāśat)
57 ५७ सप्तपञ्चाशत् (saptapañcāśat)
58 ५८ अष्टपञ्चाशत् (aṣṭapañcāśat), अष्टापञ्चाशत् (aṣṭāpañcāśat)
59 ५९ नवपञ्चाशत् (navapañcāśat), ऊनषष्टि (ūnaṣaṣṭi)
60 ६० षष्टि (ṣaṣṭi)
61 ६१ एकषष्टि (ekaṣaṣṭi)
62 ६२ द्विषष्टि (dviṣaṣṭi), द्वाषष्टि (dvāṣaṣṭi)
63 ६३ त्रिषष्टि (triṣaṣṭi), त्रयःषष्टि (trayaḥṣaṣṭi)
64 ६४ चतुष्षष्टि (catuṣṣaṣṭi)
65 ६५ पञ्चषष्टि (pañcaṣaṣṭi)
66 ६६ षट्षष्टि (ṣaṭṣaṣṭi)
67 ६७ सप्तषष्टि (saptaṣaṣṭi)
68 ६८ अष्टषष्टि (aṣṭaṣaṣṭi), अष्टाषष्टि (aṣṭāṣaṣṭi)
69 ६९ नवषष्टि (navaṣaṣṭi), ऊनसप्तति (ūnasaptati)
70 ७० सप्तति (saptati)
71 ७१ एकसप्तति (ekasaptati)
72 ७२ द्विसप्तति (dvisaptati), द्वासप्तति (dvāsaptati)
73 ७३ त्रिसप्तति (trisaptati), त्रयस्सप्तति (trayassaptati)
74 ७४ चतुस्सप्तति (catussaptati)
75 ७५ पञ्चसप्तति (pañcasaptati)
76 ७६ षट्सप्तति (ṣaṭsaptati)
77 ७७ सप्तसप्तति (saptasaptati)
78 ७८ अष्टसप्तति (aṣṭasaptati), अष्टासप्तति (aṣṭāsaptati)
79 ७९ नवसप्तति (navasaptati), ऊनाशीति (ūnāśīti)
80 ८० अशीति (aśīti)
81 ८१ एकाशीति (ekāśīti)
82 ८२ द्व्यशीति (dvyaśīti)
83 ८३ त्र्यशीति (tryaśīti)
84 ८४ चतुरशीति (caturaśīti)
85 ८५ पञ्चाशीति (pañcāśīti)
86 ८६ षडशीति (ṣaḍaśīti)
87 ८७ सप्ताशीति (saptāśīti)
88 ८८ अष्टाशीति (aṣṭāśīti)
89 ८९ नवाशीति (navāśīti), ऊननवति (ūnanavati)
90 ९० नवति (navati)
91 ९१ एकनवति (ekanavati)
92 ९२ द्विनवति (dvinavati), द्वानवति (dvānavati)
93 ९३ त्रिनवति (trinavati), त्रयोनवति (trayonavati)
94 ९४ चतुर्नवति (caturnavati)
95 ९५ पञ्चनवति (pañcanavati)
96 ९६ षण्णवति (ṣaṇṇavati)
97 ९७ सप्तनवति (saptanavati)
98 ९८ अष्टनवति (aṣṭanavati), अष्टानवति (aṣṭānavati)
99 ९९ नवनवति (navanavati), ऊनशत (ūnaśata)
100 १०० शत (śata)