Szerkesztő:LinguisticMystic/sa-ige

A Wikiszótárból, a nyitott szótárból
भाष् (bhāṣ) भाषते (bhāṣate)
आ-चर् (ā-car) आचरति (ācarati)
आ-दा (ā-dā) आदत्ते (ādatte)
आ-धा (ā-dhā) आधत्ते (ādhatte)
आ-गम् (ā-gam) आगच्छति (āgacchati)
आ-ख्या (ā-khyā) आख्याति (ākhyāti)
आ-म्ना (ā-mnā) आमनति (āmanati)
आ-पद् (ā-pad) आपद्यते (āpadyate)
आ-पॄ (ā-pṝ) आपिपर्ति (āpiparti)
आ-प्यै (ā-pyai) आप्यायते (āpyāyate)
आ-रभ् (ā-rabh) आरभते (ārabhate)
आ-सद् (ā-sad) आसीदति (āsīdati)
आ-श्रि (ā-śri) आश्रयति (āśrayati)
आ-स्था (ā-sthā) आतिष्ठति (ātiṣṭhati)
आ-श्वस् (ā-śvas) आश्वसिति (āśvasiti)
आ-विश् (ā-viś) आविशति (āviśati)
आ-वृ (ā-vṛ) आवृणोति (āvṛṇoti)
आ-वृत् (ā-vṛt) आवर्तते (āvartate)
अभि-आप् (abhi-āp) अभ्याप्नोति (abhyāpnoti)
अभि-असूय (abhi-asūya) अभ्यसूयति (abhyasūyati)
अभि-भू (abhi-bhū) अभिभवति (abhibhavati)
अभि-धा (abhi-dhā) अभिदधाति (abhidadhāti)
अभि-ध्यै (abhi-dhyai) अभिध्यायति (abhidhyāyati)
अभि-द्रु (abhi-dru) अभिद्रवति (abhidravati)
अभि-गम् (abhi-gam) अभिगच्छति (abhigacchati)
अभि-हन् (abhi-han) अभिहन्ति (abhihanti)
अभि-जन् (abhi-jan) अभिजायते (abhijāyate)
अभि-ज्ञा (abhi-jñā) अभिजानाति (abhijānāti)
अभि-नन्द् (abhi-nand) अभिनन्दति (abhinandati)
अभि-रक्ष् (abhi-rakṣ) अभिरक्षति (abhirakṣati)
अभि-वद् (abhi-vad) अभिवदति (abhivadati)
अभि-वि-ज्वल् (abhi-vi-jval) अभिविज्वलति (abhivijvalati)
अभ्यर्च्य (abhyarcya) हत् (hat)
अद् (ad) अत्ति (atti)
अधि-गम् (adhi-gam) अधिगच्छति (adhigacchati)
अधि-इ (adhi-i) अध्येति (adhyeti)
अधि-स्था (adhi-sthā) अधितिष्ठति (adhitiṣṭhati)
अनु-भा (anu-bhā) अनुभाति (anubhāti)
अनु-चिन्त् (anu-cint) अनुचिन्तयति (anucintayati)
अनु-इष् (anu-iṣ) अन्विच्छति (anvicchati)
अनु-पश् (anu-paś) अनुपश्यति (anupaśyati)
अनु-प्रछ् (anu-prach) अनुपृच्छति (anupṛcchati)
अनु-रञ्ज् (anu-rañj) अनुरज्यति (anurajyati)
अनु-सम-या (anu-sama-yā) अनुसṁयाति (anusaṁyāti)
अनु-सञ्ज् (anu-sañj) अनुषज्जते (anuṣajjate)
अनु-शास् (anu-śās) अनुशास्ति (anuśāsti)
अनु-स्मृ (anu-smṛ) अनुस्मरति (anusmarati)
अनु-श्रु (anu-śru) अनुशृणोति (anuśṛṇoti)
अनु-स्था (anu-sthā) अनुतिष्ठति (anutiṣṭhati)
अनु-शुच् (anu-śuc) अनुशोचति (anuśocati)
अनु-वि-धा (anu-vi-dhā) अनुविधात्ते (anuvidhātte)
अनु-वि-धाव् (anu-vi-dhāv) अनुविधावति (anuvidhāvati)
अनु-वृत् (anu-vṛt) अनुवर्तते (anuvartate)
अनु-या (anu-yā) अनुयति (anuyati)
आप् (āp) आप्नोति (āpnoti)
अप-आ-वृ (apa-ā-vṛ) अपावृणोति (apāvṛṇoti)
अप-हन् (apa-han) अपहन्ति (apahanti)
अप-ईक्ष् (apa-īkṣ) अपेक्षते (apekṣate)
अप-नुद् (apa-nud) अपनुदति (apanudati)
अर्च् (arc) अर्चति (arcati)
अर्ह् (arh) अर्हति (arhati)
अश् () अश्नुते (aśnute)
आस् (ās) आस्ते (āste)
अस् (as) अस्ति (asti)
अति-अश् (ati-aś) अत्यश्नाति (atyaśnāti)
अति-इ (ati-i) अत्येति (atyeti)
अति-मुच् (ati-muc) अतिमुञ्चति (atimuñcati)
अति-रिच् (ati-ric) अतिरिच्यते (atiricyate)
अति-सृज् (ati-sṛj) अतिसृजति (atisṛjati)
अति-तॄ (ati-tṝ) अतितरति (atitarati)
अति-वृत् (ati-vṛt) अतिवर्तते (ativartate)
अव् (av) अवति (avati)
अव-आप् (ava-āp) अवाप्नोति (avāpnoti)
अव-गम् (ava-gam) अवगच्छति (avagacchati)
अव-ईक्ष् (ava-īkṣ) अवेक्षते (avekṣate)
अव-ज्ञा (ava-jñā) अवजानाति (avajānāti)
अव-लोक् (ava-lok) अवलोकते (avalokate)
अव-सद् (ava-sad) अवसीदति (avasīdati)
अव-शिष् (ava-śiṣ) अवशिष्यते (avaśiṣyate)
अव-स्तम्भ् (ava-stambh) अवष्टभ्नोति (avaṣṭabhnoti)
अव-स्था (ava-sthā) अवतिष्ठति (avatiṣṭhati)
बन्ध् (bandh) बध्नाति (badhnāti)
भा (bhā) भाति (bhāti)
भज् (bhaj) भजति (bhajati)
भास् (bhās) भासते (bhāsate)
भी (bhī) बिभेति (bibheti)
भृ (bhṛ) बिभर्ति (bibharti)
भ्रम् (bhram) भ्रमति (bhramati)
भू (bhū) भवति (bhavati)
भुज् (bhuj) भुनक्ति (bhunakti)
ब्रू (brū) ब्रवीति (bravīti)
बुध् (budh) बोधति (bodhati)
चल् (cal) चलति (calati)
चर् (car) चरति (carati)
चेष्ट् (ceṣṭ) चेष्टति (ceṣṭati)
छल् (chal) छलयति (chalayati)
छिद् (chid) छिनत्ति (chinatti)
चि (ci) चिनोति (cinoti)
चिन्त् (cint) चिन्तयति (cintayati)
चित् (cit) चेतति (cetati)
च्यु (cyu) च्यवते (cyavate)
दा () ददाति (dadāti)
दह् (dah) दहति (dahati)
दम् (dam) दाम्यति (dāmyati)
धा (dhā) दधाति (dadhāti)
धाव् (dhāv) धावति (dhāvati)
ध्मा (dhmā) धमति (dhamati)
धृ (dhṛ) धरति (dharati)
ध्यै (dhyai) ध्यायति (dhyāyati)
द्रम् (dram) द्रमति (dramati)
द्रु (dru) द्रवति (dravati)
दुह् (duh) दोग्धि (dogdhi)
एज् (ej) एजति (ejati)
गम् (gam) गच्छति (gacchati)
घ्रा (ghrā) जिघ्रति (jighrati)
गॄ (gṝ) गृणाति (gṛṇāti)
ग्रह् (grah) गृह्णाति (gṛhṇāti) गृभ्णाति (gṛbhṇāti)
ग्रस् (gras) ग्रसति (grasati)
गृध् (gṛdh) गृध्यति (gṛdhyati)
हा () जहाति (jahāti)
हन् (han) हन्ति (hanti)
हिṁस् (hiṁs) हिनस्ति (hinasti)
हृ (hṛ) हरति (harati)
हृष् (hṛṣ) हृष्यति (hṛṣyati) हर्षति (harṣati)
हु (hu) जुहोति (juhoti)
 (i) एति (eti)
ईह् (īh) ईहते (īhate)
ईक्ष् (īkṣ) ईक्षते (īkṣate)
इङ्ग् (iṅg) इङ्गति (iṅgati)
इष् (iṣ) इच्छति (icchati)
जागृ (jāgṛ) जागर्ति (jāgarti)
जन् (jan) जायते (jāyate)
जि (ji) जयति (jayati)
जीव् (jīv) जीवति (jīvati)
ज्ञा (jñā) जानाति (jānāti)
जॄ (jṝ) जीर्यति (jīryati)
जुष् (juṣ) जुषते (juṣate)
ज्वल् (jval) ज्वलति (jvalati)
कल् (kal) कलते (kalate)
काङ्क्ष् (kāṅkṣ) काङ्क्षति (kāṅkṣati)
कथ् (kath) कथयति (kathayati)
कीर्त् (kīrt) कीर्तयति (kīrtayati)
क्लिद् (klid) क्लिद्यति (klidyati)
कᳵप् (kaxp) कल्पते (kalpate)
कृ (kṛ) करोति (karoti)
कृष् (kṛṣ) कर्षति (karṣati)
कृश् (kṛś) कृश्यति (kṛśyati)
क्षम् (kṣam) क्षमते (kṣamate)
क्षि (kṣi) क्षयति (kṣayati)
क्षिप् (kṣip) क्षिपति (kṣipati)
लभ् (labh) लभते (labhate)
लिह् (lih) लेढि (leḍhi)
लिप् (lip) लिम्पति (limpati)
लुप् (lup) लुम्पति (lumpati)
मह् (mah) महति (mahati)
महीय (mahīya) महीयते (mahīyate)
मज्ज् (majj) मज्जति (majjati)
मन् (man) मन्यते (manyate)
मृ (mṛ) मरति (marati)
मुच् (muc) मुञ्चति (muñcati)
मुद् (mud) मोदते (modate)
मुह् (muh) मुह्यति (muhyati)
नम् (nam) नमति (namati)
नमस्य (namasya) नमस्यति (namasyati)
नश् (naś) नश्यति (naśyati)
नी () नयति (nayati)
नि-बन्ध् (ni-bandh) निबध्नाति (nibadhnāti)
नि-बुध् (ni-budh) निबोधति (nibodhati)
नि-चाय् (ni-cāy) (csak
नि-धा (ni-dhā) निदधाति (nidadhāti)
नि-गम् (ni-gam) निगच्छति (nigacchati)
नि-ग्रह् (ni-grah) निगृह्णाति (nigṛhṇāti)
नि-हन् (ni-han) निहन्ति (nihanti)
नि-मिष् (ni-miṣ) निमिषति (nimiṣati)
नि-रुध् (ni-rudh) निरुणद्धि (niruṇaddhi)
नि-वस् (ni-vas) निवसति (nivasati)
नि-विश् (ni-viś) निविशते (niviśate)
नि-वृत् (ni-vṛt) निवर्तते (nivartate)
नि-यम् (ni-yam) नियच्छति (niyacchati)
नि-युज् (ni-yuj) नियुनक्ति (niyunakti)
निन्द् (nind) निन्दति (nindati)
निर-आ-कृ (nira-ā-kṛ) निराकरोति (nirākaroti)
निर-चि (nira-ci) निश्चिनोति (niścinoti)
निर-ईक्ष् (nira-īkṣ) निरीक्षते (nirīkṣate)
निर-मा (nira-mā) निर्मिमीते (nirmimīte)
निस-चर् (nisa-car) निश्चरति (niścarati)
पा () पिबति (pibati)
पच् (pac) पचति (pacati)
पद् (pad) पद्यते (padyate)
परि-अव-स्था (pari-ava-sthā) पर्यवतिष्ठते (paryavatiṣṭhate)
परि-भू (pari-bhū) परिभवति (paribhavati)
परि-चक्ष् (pari-cakṣ) परिचष्टे (paricaṣṭe)
परि-चर् (pari-car) परिचरति (paricarati)
परि-चिन्त् (pari-cint) परिचिन्तयति (paricintayati)
परि-दह् (pari-dah) परिदहति (paridahati)
परि-गा (pari-gā) परिजिगाति (parijigāti)
परि-सम-आप् (pari-sama-āp) परिसमाप्यते (parisamāpyate)
परि-शिष् (pari-śiṣ) परिशिनष्टि (pariśinaṣṭi)
परि-शुष् (pari-śuṣ) परिशुष्यति (pariśuṣyati)
परि-त्यज् (pari-tyaj) परित्यजति (parityajati)
परि-उप-आस् (pari-upa-ās) पर्युपास्ते (paryupāste)
परि-यत् (pari-yat) परियतते (pariyatate)
पश् (paś) पश्यति (paśyati)
पत् (pat) पतति (patati)
प्र-आ-रभ् (pra-ā-rabh) प्रारभते (prārabhate)
प्र-अन् (pra-an) प्राणिति (prāṇiti)
प्र-आप् (pra-āp) प्राप्नोति (prāpnoti)
प्र-अर्थ् (pra-arth) प्रार्थयते (prārthayate)
प्र-भाष् (pra-bhāṣ) प्रभाषते (prabhāṣate)
प्र-भिद् (pra-bhid) प्रभिनत्ति (prabhinatti)
प्र-भू (pra-bhū) प्रभवति (prabhavati)
प्र-ब्रू (pra-brū) प्रब्रवीति (prabravīti)
प्र-दा (pra-dā) प्रददाति (pradadāti)
प्र-ध्मा (pra-dhmā) प्रधमति (pradhamati)
प्र-दुष् (pra-duṣ) प्रदुष्यति (praduṣyati)
प्र-द्विष् (pra-dviṣ) प्रद्वेष्ति (pradveṣti)
प्र-हा (pra-hā) प्रजहाति (prajahāti)
प्र-हन् (pra-han) प्रहन्ति (prahanti)
प्र-हस् (pra-has) प्रहसति (prahasati)
प्र-हृष् (pra-hṛṣ) प्रहृष्यति (prahṛṣyati)
प्र-इ (pra-i) प्रैति (praiti)
प्र-जन् (pra-jan) प्रजायते (prajāyate)
प्र-ज्ञा (pra-jñā) प्रजानाति (prajānāti)
प्र-काश् (pra-kāś) प्रकाशते (prakāśate)
प्र-लप् (pra-lap) प्रलपति (pralapati)
प्र-ली (pra-lī) प्रलीयते (pralīyate)
प्र-मद् (pra-mad) प्रमाद्यति (pramādyati)
प्र-मुच् (pra-muc) प्रमुञ्चति (pramuñcati)
प्र-नम् (pra-nam) प्रणमति (praṇamati)
प्र-नश् (pra-naś) प्रणश्यति (praṇaśyati)
प्र-नी (pra-nī) प्रणयति (praṇayati)
प्र-णि-धा (pra-ṇi-dhā) प्रणिदधाति (praṇidadhāti)
प्र-नुद् (pra-nud) प्रणुदति (praṇudati)
प्र-पद् (pra-pad) प्रपद्यते (prapadyate)
प्र-पश् (pra-paś) प्रपश्यति (prapaśyati)
प्र-सद् (pra-sad) प्रसीदति (prasīdati)
प्र-सिध् (pra-sidh) प्रसिध्यति (prasidhyati)
प्र-सू (pra-sū) प्रसूते (prasūte)
प्र-तप् (pra-tap) प्रतपति (pratapati)
प्र-वच् (pra-vac) प्रवक्ति (pravakti)
प्र-वद् (pra-vad) प्रवदति (pravadati)
प्र-वि-ली (pra-vi-lī) प्रविलीयते (pravilīyate)
प्र-विश् (pra-viś) प्रविशति (praviśati)
प्र-वृह् (pra-vṛh) प्रवृहति (pravṛhati)
प्र-वृत् (pra-vṛt) प्रवर्तते (pravartate)
प्र-या (pra-yā) प्रयाति (prayāti)
प्र-यम् (pra-yam) प्रयच्छति (prayacchati)
प्र-युज् (pra-yuj) प्रयुङ्क्ते (prayuṅkte)
प्रछ् (prach) पृच्छति (pṛcchati)
प्रति-भा (prati-bhā) प्रतिभाति (pratibhāti)
प्रति-ज्ञा (prati-jñā) प्रतिजानाति (pratijānāti)
प्रति-पद् (prati-pad) प्रतिपद्यते (pratipadyate)
प्रति-पश् (prati-paś) प्रतिपश्यति (pratipaśyati)
प्रति-स्था (prati-sthā) प्रतितिष्ठति (pratitiṣṭhati)
प्रति-वद् (prati-vad) प्रतिवदति (prativadati)
प्रति-युध् (prati-yudh) प्रतियुध्यते (pratiyudhyate)
प्री (prī) प्रीणाति (prīṇāti)
पू () पवते (pavate)
पुष् (puṣ) पोषति (poṣati)
 () ऋच्छति (ṛcchati)
रम् (ram) रमते (ramate)
रात्रि (rātri) -ई ()
ऋष् (ṛṣ) अर्षति (arṣati)
रुध् (rudh) रुणद्धि (ruṇaddhi)
सद् (sad) सीदति (sīdati)
सह् (sah) सहते (sahate)
शक् (śak) शक्नोति (śaknoti)
सम-आ-चर् (sama-ā-car) समाचरति (samācarati)
सम-आ-धा (sama-ā-dhā) समादधाति (samādadhāti)
सम-आ-हृ (sama-ā-hṛ) समाहरति (samāharati)
सम-अधि-गम् (sama-adhi-gam) समधिगच्छति (samadhigacchati)
सम-आप् (sama-āp) समाप्नोति (samāpnoti)
सम-अश् (sama-aś) समश्नुते (samaśnute)
सम-अति-इ (sama-ati-i) समत्येति (samatyeti)
सम-भू (sama-bhū) सṁभवति (saṁbhavati)
सम-हृ (sama-hṛ) सṁहरते (saṁharate)
सम-ईक्ष् (sama-īkṣ) समीक्षते (samīkṣate)
सम-जन् (sama-jan) सṁजायते (saṁjāyate)
सम-ज्ञा (sama-jñā) सम्जानाति (samjānāti)
सम-नि-अस् (sama-ni-as) सṁन्यस्यति (saṁnyasyati)
सम-नि-यम् (sama-ni-yam) सṁनियच्छति (saṁniyacchati)
सम-पद् (sama-pad) सṁपद्यते (saṁpadyate)
सम-परि-ग्रह् (sama-pari-grah) सṁपरिगृह्णाति (saṁparigṛhṇāti) सṁपरिगृभ्णाति (saṁparigṛbhṇāti)
सम-परि-इ (sama-pari-i) सṁपर्येति (saṁparyeti)
सम-पश् (sama-paś) सṁपश्यति (saṁpaśyati)
सम-प्र-ईक्ष् (sama-pra-īkṣ) सṁप्रेक्षते (saṁprekṣate)
सम-सद् (sama-sad) सṁसीदति (saṁsīdati)
सम-स्मृ (sama-smṛ) सṁस्मरति (saṁsmarati)
सम-स्तम्भ् (sama-stambh) सṁस्तभ्नोति (saṁstabhnoti)
सम-तॄ (sama-tṝ) सṁतरति (saṁtarati)
सम-उद-यम् (sama-uda-yam) समुद्यच्छति (samudyacchati)
सम-ऊह् (sama-ūh) समूहति (samūhati)
सम-वाञ्छ् (sama-vāñch) सṁवाञ्छति (saṁvāñchati)
सम-या (sama-yā) सṁयाति (saṁyāti)
सम-यम् (sama-yam) सṁयच्छति (saṁyacchati)
शṁस् (śaṁs) शṁसति (śaṁsati)
सञ्ज् (sañj) सजति (sajati)
शास् (śās) शास्ति (śāsti)
सि (si) सिनीति (sinīti)
स्मृ (smṛ) स्मरति (smarati)
स्पृश् (spṛś) स्पृशति (spṛśati)
स्रṁस् (sraṁs) स्रṁसते (sraṁsate)
सृज् (sṛj) सृजति (sṛjati)
श्रु (śru) शृणोति (śṛṇoti)
स्था (sthā) तिष्ठति (tiṣṭhati)
स्तु (stu) स्तौति (stauti)
सु (su) सुनोति (sunoti)
सू () सूते (sūte)
शुच् (śuc) शोचति (śocati)
शुष् (śuṣ) शुष्यति (śuṣyati)
स्वप् (svap) स्वपिति (svapiti)
श्वस् (śvas) श्वसिति (śvasiti)
तप् (tap) तपति (tapati)
तपस्य (tapasya) तपस्यति (tapasyati)
तिज् (tij) तेजते (tejate)
तिरो-धा (tiro-dhā) तिरो-दधाति (tiro-dadhāti)
तॄ (tṝ) तरति (tarati)
त्रै (trai) त्रायते (trāyate)
तुष् (tuṣ) तुष्यति (tuṣyati)
त्वर् (tvar) त्वरते (tvarate)
त्यज् (tyaj) त्यजति (tyajati)
उद-आ-हृ (uda-ā-hṛ) उदाहरति (udāharati)
उद-अञ्च् (uda-añc) उदञ्चति (udañcati)
उद-धृ (uda-dhṛ) उद्धरति (uddharati)
उद-दिश् (uda-diś) उद्दिशति (uddiśati)
उद-हृ (uda-hṛ) उद्धरति (uddharati)
उद-इ (uda-i) उदेति (udeti)
उद-क्रम् (uda-kram) उत्क्रामति (utkrāmati)
उद-मिष् (uda-miṣ) उन्मिषति (unmiṣati)
उद-नी (uda-nī) उन्नयति (unnayati)
उद-सद् (uda-sad) उत्सीदति (utsīdati)
उद-सृज् (uda-sṛj) उत्सृजति (utsṛjati)
उद-स्था (uda-sthā) उत्तिष्ठति (uttiṣṭhati)
उद-विज् (uda-vij) उद्विजते (udvijate)
उद-यम् (uda-yam) उद्यच्छति (udyacchati)
उप-आ-श्रि (upa-ā-śri) उपाश्रयति (upāśrayati)
उप-आस् (upa-ās) उपास्ते (upāste)
उप-धृ (upa-dhṛ) उपधारयति (upadhārayati)
उप-दिश् (upa-diś) उपदिशति (upadiśati)
उप-हन् (upa-han) उपहन्ति (upahanti)
उप-हु (upa-hu) उपजुहोति (upajuhoti)
उप-इ (upa-i) उपैति (upaiti)
उप-जन् (upa-jan) उपजायते (upajāyate)
उप-लभ् (upa-labh) उपलभते (upalabhate)
उप-लिप् (upa-lip) उपलिम्पति (upalimpati)
उप-पद् (upa-pad) उपपद्यते (upapadyate)
उप-प्र-इ (upa-pra-i) उपप्रैति (upapraiti)
उप-रम् (upa-ram) उपरमते (uparamate)
उप-रुध् (upa-rudh) रुणद्धि (ruṇaddhi)
उप-सम-गम् (upa-sama-gam) उपसṁगच्छते (upasaṁgacchate)
उप-सेव् (upa-sev) उपसेवते (upasevate)
उप-स्मृ (upa-smṛ) उपस्मरति (upasmarati)
उप-विश् (upa-viś) उपविशति (upaviśati)
उप-या (upa-yā) उपयाति (upayāti)
उत-पद् (uta-pad) उत्पद्यते (utpadyate)
वा () वाति (vāti)
वच् (vac) वक्ति (vakti)
वद् (vad) वदति (vadati)
वह् (vah) वहति (vahati)
वस् (vas) वसति (vasati)
वश् (vaś) वष्टि (vaṣṭi)
वि-आ-चक्ष् (vi-ā-cakṣ) व्याचष्टे (vyācaṣṭe)
वि-आ-हृ (vi-ā-hṛ) व्याहरति (vyāharati)
वि-अनु-नद् (vi-anu-nad) व्यनुनदति (vyanunadati)
वि-आप् (vi-āp) व्याप्नोति (vyāpnoti)
वि-अप-आ-श्रि (vi-apa-ā-śri) व्यपाश्रयति (vyapāśrayati)
वि-अति-तॄ (vi-ati-tṝ) व्यतितरति (vyatitarati)
वि-भा (vi-bhā) विभाति (vibhāti)
वि-चक्ष् (vi-cakṣ) विचष्टे (vicaṣṭe)
वि-चल् (vi-cal) विचलति (vicalati)
वि-चेष्ट् (vi-ceṣṭ) विसेष्टति (viseṣṭati)
वि-चित् (vi-cit) विचेतति (vicetati)
वि-धा (vi-dhā) विदधाति (vidadhāti)
वि-धाव् (vi-dhāv) विधावति (vidhāvati)
वि-दॄ (vi-dṝ) विदृणाति (vidṛṇāti)
वि-द्विष् (vi-dviṣ) विद्वेष्टि (vidveṣṭi)
वि-द्युत् (vi-dyut) विद्योतते (vidyotate)
वि-गुप् (vi-gup) (csak
वि-हा (vi-hā) विजिहीते (vijihīte)
वि-ईक्ष् (vi-īkṣ) वीक्षते (vīkṣate)
वि-जन् (vi-jan) विजायते (vijāyate)
वि-जि (vi-ji) विजयते (vijayate)
वि-ज्ञा (vi-jñā) विजानाति (vijānāti)
वि-कम्प् (vi-kamp) विकम्पते (vikampate)
वि-मृश् (vi-mṛś) विमृशति (vimṛśati)
वि-मुच् (vi-muc) विमुञ्चति (vimuñcati)
वि-मुह् (vi-muh) विमुह्यति (vimuhyati)
वि-नद् (vi-nad) विनदति (vinadati)
वि-नश् (vi-naś) विनश्यति (vinaśyati)
वि-नि-वृत् (vi-ni-vṛt) विनिवर्तते (vinivartate)
वि-नि-यम् (vi-ni-yam) विनियच्छति (viniyacchati)
वि-परि-वृत् (vi-pari-vṛt) विपरिवर्तते (viparivartate)
वि-पश् (vi-paś) विपश्यति (vipaśyati)
वि-सद् (vi-sad) विषीदति (viṣīdati)
वि-शिष् (vi-śiṣ) विशिनष्टि (viśinaṣṭi)
वि-स्रṁस् (vi-sraṁs) विस्रṁसते (visraṁsate)
वि-सृज् (vi-sṛj) विसृजति (visṛjati)
वि-स्तम्भ् (vi-stambh) विष्टभ्नोति (viṣṭabhnoti)
वि-उद-अस् (vi-uda-as) व्युदस्यति (vyudasyati)
वि-ऊह् (vi-ūh) व्यूहति (vyūhati)
वि-विच् (vi-vic) विविनक्ति (vivinakti)
वि-वृ (vi-vṛ) विवृणुते (vivṛṇute)
विद् (vid) वेत्ति (vetti)
विध् (vidh) विधति (vidhati)
विप् (vip) वेपते (vepate)
विश् (viś) विशति (viśati)
वृ (vṛ) वृणोति (vṛṇoti)
व्रज् (vraj) व्रजति (vrajati)
वृज् (vṛj) वृक्ते (vṛkte)
वृत् (vṛt) वर्तते (vartate)
व्यथ् (vyath) व्यथते (vyathate)
या () याति (yāti)
यज् (yaj) यजति (yajati)
यम् (yam) यच्छति (yacchati)
यत् (yat) यतति (yatati)
यु (yu) युयोति (yuyoti)
युध् (yudh) युध्यते (yudhyate)
युज् (yuj) युनक्ति (yunakti)