अश्व

A Wikiszótárból, a nyitott szótárból
(aśva szócikkből átirányítva)

Hindi

अश्व (aśva)

Kiejtés

IPA: /əʃʋ/

Főnév

अश्व (aśvahn (Urdu spelling اشو‎)

  1. Szinonima: घोड़ा (ghoṛā), तुरग (turag)

Szanszkrit

अश्व (aśva)

Főnév

अश्व (áśvahn

Ragozás

Masculine a-stem declension of अश्व (áśva)
Singular Dual Plural
Nominative अश्वः
áśvaḥ
अश्वौ
áśvau
अश्वाः / अश्वासः¹
áśvāḥ / áśvāsaḥ¹
Vocative अश्व
áśva
अश्वौ
áśvau
अश्वाः / अश्वासः¹
áśvāḥ / áśvāsaḥ¹
Accusative अश्वम्
áśvam
अश्वौ
áśvau
अश्वान्
áśvān
Instrumental अश्वेन
áśvena
अश्वाभ्याम्
áśvābhyām
अश्वैः / अश्वेभिः¹
áśvaiḥ / áśvebhiḥ¹
Dative अश्वाय
áśvāya
अश्वाभ्याम्
áśvābhyām
अश्वेभ्यः
áśvebhyaḥ
Ablative अश्वात्
áśvāt
अश्वाभ्याम्
áśvābhyām
अश्वेभ्यः
áśvebhyaḥ
Genitive अश्वस्य
áśvasya
अश्वयोः
áśvayoḥ
अश्वानाम्
áśvānām
Locative अश्वे
áśve
अश्वयोः
áśvayoḥ
अश्वेषु
áśveṣu
Notes
  • ¹Vedic