भक्ति

A Wikiszótárból, a nyitott szótárból
(bhakti szócikkből átirányítva)

Szanszkrit

भक्ति (bhakti)

Főnév

भक्ति (bhaktínn

  1. odaadás
  2. szeretet, istenszeretet
  3. áhítat
  4. hűség

Ragozás

Feminine i-stem declension of भक्ति
Nom. sg. भक्तिः (bhaktiḥ)
Gen. sg. भक्त्याः / भक्तेः (bhaktyāḥ / bhakteḥ)
Singular Dual Plural
Nominative भक्तिः (bhaktiḥ) भक्ती (bhaktī) भक्तयः (bhaktayaḥ)
Vocative भक्ते (bhakte) भक्ती (bhaktī) भक्तयः (bhaktayaḥ)
Accusative भक्तिम् (bhaktim) भक्ती (bhaktī) भक्तीः (bhaktīḥ)
Instrumental भक्त्या (bhaktyā) भक्तिभ्याम् (bhaktibhyām) भक्तिभिः (bhaktibhiḥ)
Dative भक्त्यै / भक्तये (bhaktyai / bhaktaye) भक्तिभ्याम् (bhaktibhyām) भक्तिभ्यः (bhaktibhyaḥ)
Ablative भक्त्याः / भक्तेः (bhaktyāḥ / bhakteḥ) भक्तिभ्याम् (bhaktibhyām) भक्तिभ्यः (bhaktibhyaḥ)
Genitive भक्त्याः / भक्तेः (bhaktyāḥ / bhakteḥ) भक्त्योः (bhaktyoḥ) भक्तीनाम् (bhaktīnām)
Locative भक्त्याम् / भक्तौ (bhaktyām / bhaktau) भक्त्योः (bhaktyoḥ) भक्तिषु (bhaktiṣu)