प्राणायाम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

English Wikipedia has an article on:
Wikipedia

Alternative forms[edit]

Etymology[edit]

Compound of प्राण (prāṇá, life force, vital energy, the breath) (whence also English prana) + आयाम (āyāma, lengthening, extending, stretching).

Noun[edit]

प्राणायाम (prāṇā-yāma) stemm

  1. pranayama

Declension[edit]

Masculine a-stem declension of प्राणायाम
Nom. sg. प्राणायामः (prāṇāyāmaḥ)
Gen. sg. प्राणायामस्य (prāṇāyāmasya)
Singular Dual Plural
Nominative प्राणायामः (prāṇāyāmaḥ) प्राणायामौ (prāṇāyāmau) प्राणायामाः (prāṇāyāmāḥ)
Vocative प्राणायाम (prāṇāyāma) प्राणायामौ (prāṇāyāmau) प्राणायामाः (prāṇāyāmāḥ)
Accusative प्राणायामम् (prāṇāyāmam) प्राणायामौ (prāṇāyāmau) प्राणायामान् (prāṇāyāmān)
Instrumental प्राणायामेन (prāṇāyāmena) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामैः (prāṇāyāmaiḥ)
Dative प्राणायामाय (prāṇāyāmāya) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
Ablative प्राणायामात् (prāṇāyāmāt) प्राणायामाभ्याम् (prāṇāyāmābhyām) प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
Genitive प्राणायामस्य (prāṇāyāmasya) प्राणायामयोः (prāṇāyāmayoḥ) प्राणायामानाम् (prāṇāyāmānām)
Locative प्राणायामे (prāṇāyāme) प्राणायामयोः (prāṇāyāmayoḥ) प्राणायामेषु (prāṇāyāmeṣu)