सांख्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Metathesized from earlier संख्या (saṃkhyā).

Pronunciation[edit]

Adjective[edit]

सांख्य (sāṃkhya) stem

  1. numeral, relating to number
  2. relating to number (in grammar as expressed by the case-terminations etc.)
  3. rational, or discriminative

Declension[edit]

Masculine a-stem declension of सांख्य (sāṃkhya)
Singular Dual Plural
Nominative सांख्यः
sāṃkhyaḥ
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Vocative सांख्य
sāṃkhya
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Accusative सांख्यम्
sāṃkhyam
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्यान्
sāṃkhyān
Instrumental सांख्येन
sāṃkhyena
सांख्याभ्याम्
sāṃkhyābhyām
सांख्यैः / सांख्येभिः¹
sāṃkhyaiḥ / sāṃkhyebhiḥ¹
Dative सांख्याय
sāṃkhyāya
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Ablative सांख्यात्
sāṃkhyāt
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Genitive सांख्यस्य
sāṃkhyasya
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्ये
sāṃkhye
सांख्ययोः
sāṃkhyayoḥ
सांख्येषु
sāṃkhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सांख्या (sāṃkhyā)
Singular Dual Plural
Nominative सांख्या
sāṃkhyā
सांख्ये
sāṃkhye
सांख्याः
sāṃkhyāḥ
Vocative सांख्ये
sāṃkhye
सांख्ये
sāṃkhye
सांख्याः
sāṃkhyāḥ
Accusative सांख्याम्
sāṃkhyām
सांख्ये
sāṃkhye
सांख्याः
sāṃkhyāḥ
Instrumental सांख्यया / सांख्या¹
sāṃkhyayā / sāṃkhyā¹
सांख्याभ्याम्
sāṃkhyābhyām
सांख्याभिः
sāṃkhyābhiḥ
Dative सांख्यायै
sāṃkhyāyai
सांख्याभ्याम्
sāṃkhyābhyām
सांख्याभ्यः
sāṃkhyābhyaḥ
Ablative सांख्यायाः
sāṃkhyāyāḥ
सांख्याभ्याम्
sāṃkhyābhyām
सांख्याभ्यः
sāṃkhyābhyaḥ
Genitive सांख्यायाः
sāṃkhyāyāḥ
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्यायाम्
sāṃkhyāyām
सांख्ययोः
sāṃkhyayoḥ
सांख्यासु
sāṃkhyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सांख्य (sāṃkhya)
Singular Dual Plural
Nominative सांख्यम्
sāṃkhyam
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Vocative सांख्य
sāṃkhya
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Accusative सांख्यम्
sāṃkhyam
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Instrumental सांख्येन
sāṃkhyena
सांख्याभ्याम्
sāṃkhyābhyām
सांख्यैः / सांख्येभिः¹
sāṃkhyaiḥ / sāṃkhyebhiḥ¹
Dative सांख्याय
sāṃkhyāya
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Ablative सांख्यात्
sāṃkhyāt
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Genitive सांख्यस्य
sāṃkhyasya
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्ये
sāṃkhye
सांख्ययोः
sāṃkhyayoḥ
सांख्येषु
sāṃkhyeṣu
Notes
  • ¹Vedic

Noun[edit]

सांख्य (sāṃkhya) stemm

  1. one who calculates or discriminates well, (especially) an adherent of the Samkhya doctrine
  2. name of a man
  3. patronymic of the Vedic rishi अत्रि (atri)
  4. name of Shiva

Declension[edit]

Masculine a-stem declension of सांख्य (sāṃkhya)
Singular Dual Plural
Nominative सांख्यः
sāṃkhyaḥ
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Vocative सांख्य
sāṃkhya
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Accusative सांख्यम्
sāṃkhyam
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्यान्
sāṃkhyān
Instrumental सांख्येन
sāṃkhyena
सांख्याभ्याम्
sāṃkhyābhyām
सांख्यैः / सांख्येभिः¹
sāṃkhyaiḥ / sāṃkhyebhiḥ¹
Dative सांख्याय
sāṃkhyāya
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Ablative सांख्यात्
sāṃkhyāt
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Genitive सांख्यस्य
sāṃkhyasya
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्ये
sāṃkhye
सांख्ययोः
sāṃkhyayoḥ
सांख्येषु
sāṃkhyeṣu
Notes
  • ¹Vedic

Noun[edit]

सांख्य (sāṃkhya) stemn (according to some also m)

  1. Samkhya

Declension[edit]

Neuter a-stem declension of सांख्य (sāṃkhya)
Singular Dual Plural
Nominative सांख्यम्
sāṃkhyam
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Vocative सांख्य
sāṃkhya
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Accusative सांख्यम्
sāṃkhyam
सांख्ये
sāṃkhye
सांख्यानि / सांख्या¹
sāṃkhyāni / sāṃkhyā¹
Instrumental सांख्येन
sāṃkhyena
सांख्याभ्याम्
sāṃkhyābhyām
सांख्यैः / सांख्येभिः¹
sāṃkhyaiḥ / sāṃkhyebhiḥ¹
Dative सांख्याय
sāṃkhyāya
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Ablative सांख्यात्
sāṃkhyāt
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Genitive सांख्यस्य
sāṃkhyasya
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्ये
sāṃkhye
सांख्ययोः
sāṃkhyayoḥ
सांख्येषु
sāṃkhyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of सांख्य (sāṃkhya)
Singular Dual Plural
Nominative सांख्यः
sāṃkhyaḥ
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Vocative सांख्य
sāṃkhya
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्याः / सांख्यासः¹
sāṃkhyāḥ / sāṃkhyāsaḥ¹
Accusative सांख्यम्
sāṃkhyam
सांख्यौ / सांख्या¹
sāṃkhyau / sāṃkhyā¹
सांख्यान्
sāṃkhyān
Instrumental सांख्येन
sāṃkhyena
सांख्याभ्याम्
sāṃkhyābhyām
सांख्यैः / सांख्येभिः¹
sāṃkhyaiḥ / sāṃkhyebhiḥ¹
Dative सांख्याय
sāṃkhyāya
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Ablative सांख्यात्
sāṃkhyāt
सांख्याभ्याम्
sāṃkhyābhyām
सांख्येभ्यः
sāṃkhyebhyaḥ
Genitive सांख्यस्य
sāṃkhyasya
सांख्ययोः
sāṃkhyayoḥ
सांख्यानाम्
sāṃkhyānām
Locative सांख्ये
sāṃkhye
सांख्ययोः
sāṃkhyayoḥ
सांख्येषु
sāṃkhyeṣu
Notes
  • ¹Vedic

References[edit]