विष्णु

A Wikiszótárból, a nyitott szótárból
(viṣṇu szócikkből átirányítva)

Szanszkrit

विष्णु (viṣṇu)

Tulajdonnév

विष्णु (viṣṇuhn

  1. Visnu

Ragozás

Masculine u-stem declension of विष्णु
Nom. sg. विष्णुः (viṣṇuḥ)
Gen. sg. विष्णोः (viṣṇoḥ)
Singular Dual Plural
Nominative विष्णुः (viṣṇuḥ) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Vocative विष्णो (viṣṇo) विष्णू (viṣṇū) विष्णवः (viṣṇavaḥ)
Accusative विष्णुम् (viṣṇum) विष्णू (viṣṇū) विष्णून् (viṣṇūn)
Instrumental विष्णुना (viṣṇunā) विष्णुभ्याम् (viṣṇubhyām) विष्णुभिः (viṣṇubhiḥ)
Dative विष्णवे (viṣṇave) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Ablative विष्णोः (viṣṇoḥ) विष्णुभ्याम् (viṣṇubhyām) विष्णुभ्यः (viṣṇubhyaḥ)
Genitive विष्णोः (viṣṇoḥ) विष्ण्वोः (viṣṇvoḥ) विष्णूनाम् (viṣṇūnām)
Locative विष्णौ (viṣṇau) विष्ण्वोः (viṣṇvoḥ) विष्णुषु (viṣṇuṣu)