Ugrás a tartalomhoz

Szerkesztő:LinguisticMystic/sa/meghadūta

A Wikiszótárból, a nyitott szótárból

https://sa.wikisource.org/wiki/मेघदूतम्_(वल्लभदेवव्याख्यासमेतम्)

kaś cit kāntāvirahaguruṇā svādhikārapramattaḥ śāpenāstaṅgamitamahimā varṣabhogyeṇa bhartuḥ
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu snigdhacchāyātaruṣu vasatiṃ rāmagiryāśrameṣu // KMdV_1

tasminn adrau kati cid abalāviprayuktaḥ sa kāmī nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ
āṣāḍhasya praśamadivase megham āśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa // KMdV_2

tasya sthitvā katham api puraḥ ketakādhānahetor antarbāṣpaś ciram anucaro rājarājasya dadhyau
meghāloke bhavati sukhino 'py anyathāvṛtti cetaḥ kaṇṭhāśleṣapraṇayini jane kiṃ punar dūrasaṃsthe // KMdV_3

pratyāsanne nabhasi dayitājīvitālambanārthī jīmūtena svakuśalamayīṃ hārayiṣyan pravṛttim
sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra // KMdV_4

dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ
ity autsukyād aparigaṇayan guhyakas taṃ yayāce kāmārtā hi praṇayakṛpaṇāś cetanācetaneṣu // KMdV_5

jātaṃ vaṃśe bhuvanavidite puṣkarāvartakānāṃ jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ
tenārthitvaṃ tvayi vidhivaśād dūrabandhur gato 'haṃ yācñā vandhyā varam adhiguṇe nādhame labdhakāmā // KMdV_6

saṃtaptānāṃ tvam asi śaraṇaṃ tat payoda priyāyāḥ saṃdeśaṃ me hara dhanapatikrodhaviśleṣitasya
gantavyā te vasatir alakā nāma yakṣeśvarāṇāṃ bāhyodyānasthitaharaśiraścandrikādhautaharmyā // KMdV_7

tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayād āśvasantyaḥ
kaḥ saṃnaddhe virahavidhurāṃ tvayy upekṣeta jāyāṃ na syād anyo 'py aham iva jano yaḥ parādhīnavṛttiḥ // KMdV_8

āpṛcchasva priyasakham amuṃ tuṅgam āliṅgya śailaṃ vandyaiḥ puṃsāṃ raghupatipadair aṅkitaṃ mekhalāsu
kāle kāle bhavati bhavatā yasya saṃyogam etya snehavyaktiś ciravirahajaṃ muñcato bāṣpam uṣṇam // KMdV_9

mandaṃ mandaṃ nudati pavanaś cānukūlo yathā tvāṃ vāmaś cāyaṃ nadati madhuraṃ cātakas toyagṛdhnuḥ
garbhādhānasthiraparicayā nūnam ābaddhamālāḥ seviṣyante nayanasubhagaṃ khe bhavantaṃ balākāḥ // KMdV_10

tāṃ cāvaśyaṃ divasagaṇanātatparām ekapatnīm avyāpannām avihatagatir drakṣyasi bhrātṛjāyām
āśābandhaḥ kusumasadṛśaṃ prāyaśo hy aṅganānāṃ sadyaḥpātapraṇayi hṛdayaṃ viprayoge ruṇaddhi // KMdV_11

kartuṃ yac ca prabhavati mahīm ucchilindhrām avandhyaṃ tac chrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ
ā kailāsād bisakisalayacchedapātheyavantaḥ saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ // KMdV_12

mārgaṃ tāvac chṛṇu kathayatas tvatprayāṇānukūlaṃ saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ copabhujya // KMdV_13

adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid ity unmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ
sthānād asmāt sarasaniculād utpatodaṅmukhaḥ khaṃ diṅnāgānāṃ pathi pariharan sthūlahastāvalehān // KMdV_14

ratnacchāyāvyatikara iva prekṣyam etat purastād valmīkāgrāt prabhavati dhanuṣkhaṇḍam ākhaṇḍalasya
yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveśasya viṣṇoḥ // KMdV_15

tvayy āyattaṃ kṛṣiphalam iti bhrūvilāsānabhijñaiḥ prītisnigdhair janapadavadhūlocanaiḥ pīyamānaḥ
sadyaḥsīrotkaṣaṇasurabhi kṣetram āruhya mālaṃ kiṃ cit paścād pravalaya gatiṃ bhūya evottareṇa // KMdV_16

tvām āsārapraśamitavanopaplavaṃ sādhu mūrdhnā vakṣyaty adhvaśramaparigataṃ sānumān āmrakūṭaḥ
na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ // KMdV_17

channopāntaḥ pariṇataphaladyotibhiḥ kānanāmrais tvayy ārūḍhe śikharam acalaḥ snigdhaveṇīsavarṇe
nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ // KMdV_18

sthitvā tasmin vanacaravadhūbhuktakuñje muhūrtaṃ toyotsargadrutataragatis tatparaṃ vartma tīrṇaḥ
revāṃ drakṣyasy upalaviṣame vindhyapāde viśīrṇāṃ bhakticchedair iva viracitāṃ bhūtim aṅge gajasya // KMdV_19

tasyās tiktair vanagajamadair vāsitaṃ vāntavṛṣṭir jambūṣaṇḍapratihatarayaṃ toyam ādāya gaccheḥ
antaḥsāraṃ ghana tulayituṃ nānilaḥ śakṣyati tvāṃ riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya // KMdV_20

nīpaṃ dṛṣṭvā haritakapiśaṃ kesarair ardharūḍhair āvirbhūtaprathamamukulāḥ kandalīś cānukaccham
dagdhāraṇyeṣv adhikasurabhiṃ gandham āghrāya corvyāḥ sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam // KMdV_21

utpaśyāmi drutam api sakhe matpriyārthaṃ yiyāsoḥ kālakṣepaṃ kakubhasurabhau parvate parvate te
śuklāpāṅgaiḥ sanayanajalaiḥ svāgatīkṛtya kekāḥ pratyudyātaḥ katham api bhavān gantum āśu vyavasyet // KMdV_22

pāṇḍucchāyopavanavṛtayaḥ ketakaiḥ sūcibhinnair nīḍārambhair gṛhabalibhujām ākulagrāmacaityāḥ
tvayy āsanne phalapariṇatiśyāmajambūvanāntāḥ saṃpatsyante katipayadinasthāyihaṃsā daśārṇāḥ // KMdV_23

teṣāṃ dikṣu prathitavidiśālakṣaṇāṃ rājadhānīṃ gatvā sadyaḥ phalam avikalaṃ kāmukatvasya labdhā
tīropāntastanitasubhagaṃ pāsyasi svādu yat tat sabhrūbhaṅgaṃ mukham iva payo vetravatyāś calormi // KMdV_24

nīcairākhyaṃ girim adhivases tatra viśrāmahetos tvatsamparkāt pulakitam iva prauḍhapuṣpaiḥ kadambaiḥ
yaḥ paṇyastrīratiparimalodgāribhir nāgarāṇām uddāmāni prathayati śilāveśmabhir yauvanāni // KMdV_25

viśrāntaḥ san vraja vananadītīrajātāni siñcann udyānānāṃ navajalakaṇair yūthikājālakāni
gaṇḍasvedāpanayanarujāklāntakarṇotpalānāṃ chāyādānāt kṣaṇaparicitaḥ puṣpalāvīmukhānām // KMdV_26

vakraḥ panthā yad api bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ
vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si // KMdV_27

vīcikṣobhastanitavihagaśreṇikāñcīguṇāyāḥ saṃsarpantyāḥ skhalitasubhagaṃ darśitāvartanābheḥ
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu // KMdV_28

veṇībhūtapratanusalilāṃ tām atītasya sindhuṃ pāṇḍucchāyāṃ taṭaruhatarubhraṃśibhir jīrṇaparṇaiḥ
saubhāgyaṃ te subhaga virahāvasthayā vyañjayantīṃ kārśyaṃ yena tyajati vidhinā sa tvayaivopapādyaḥ // KMdV_29

prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām anusara purīṃ śrīviśālāṃ viśālām
svalpībhūte sucaritaphale svargiṇāṃ gāṃ gatānāṃ śeṣaiḥ puṇyair hṛtam iva divaḥ kāntimat khaṇḍam ekam // KMdV_30

dīrghīkurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ pratyūṣeṣu sphuṭitakamalāmodamaitrīkaṣāyaḥ
yatra strīṇāṃ harati surataglānim aṅgānukūlaḥ siprāvātaḥ priyatama iva prārthanācāṭukāraḥ // KMdV_31

jālodgīrṇair upacitavapuḥ keśasaṃskāradhūmair bandhuprītyā bhavanaśikhibhir dattanṛttopahāraḥ
harmyeṣv asyāḥ kusumasurabhiṣv adhvakhinnāntarātmā nītvā rātriṃ lalitavanitāpādarāgāṅkiteṣu // KMdV_32

bhartuḥ kaṇṭhacchavir iti gaṇaiḥ sādaraṃ dṛśyamāṇaḥ puṇyaṃ yāyās tribhuvanaguror dhāma caṇḍeśvarasya
dhūtodyānaṃ kuvalayarajogandhibhir gandhavatyās toyakrīḍāniratayuvatisnānatiktair marudbhiḥ // KMdV_33

apy anyasmiñ jaladhara mahākālam āsādya kāle sthātavyaṃ te nayanaviṣayaṃ yāvad abhyeti bhānuḥ
kurvan saṃdhyābalipaṭahatāṃ śūlinaḥ ślāghanīyām āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām // KMdV_34

pādanyāsakvaṇitaraśanās tatra līlāvadhūtai ratnacchāyākhacitavalibhiś cāmaraiḥ klāntahastāḥ
veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyanti tvayi madhukaraśreṇidīrghān kaṭākṣān // KMdV_35

paścād uccairbhujataruvanaṃ maṇḍalenābhilīnaḥ sāṃdhyaṃ tejaḥ pratinavajapāpuṣparaktaṃ dadhānaḥ
nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā // KMdV_36

gacchantīnāṃ ramaṇavasatiṃ yoṣitāṃ tatra naktaṃ ruddhāloke narapatipathe sūcibhedyais tamobhiḥ
saudāminyā kanakanikaṣasnigdhayā darśayorvīṃ toyotsargastanitamukharo mā sma bhūr viklavās tāḥ // KMdV_37

tāṃ kasyāṃ cid bhavanavalabhau suptapārāvatāyāṃ nītvā rātriṃ ciravilasanāt khinnavidyutkalatraḥ
dṛṣṭe sūrye punar api bhavān vāhayed adhvaśeṣaṃ mandāyante na khalu suhṛdām abhyupetārthakṛtyāḥ // KMdV_38

tasmin kāle nayanasalilaṃ yoṣitāṃ khaṇḍitānāṃ śāntiṃ neyaṃ praṇayibhir ato vartma bhānos tyajāśu
prāleyāsraṃ kamalavadanāt so 'pi hartuṃ nalinyāḥ pratyāvṛttas tvayi kararudhi syād analpābhyasūyaḥ // KMdV_39

gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam
tasmāt tasyāḥ kumudaviśadāny arhasi tvaṃ na dhairyān moghīkartuṃ caṭulaśapharodvartanaprekṣitāni // KMdV_40

tasyāḥ kiṃ cit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam
prasthānaṃ te katham api sakhe lambamānasya bhāvi jñātāsvādaḥ pulinajaghanāṃ ko vihātuṃ samarthaḥ // KMdV_41

tvanniṣyandocchvasitavasudhāgandhasaṃparkapuṇyaḥ srotorandhradhvanitasubhagaṃ dantibhiḥ pīyamānaḥ
nīcair vāsyaty upajigamiṣor devapūrvaṃ giriṃ te śīto vāyuḥ pariṇamayitā kānanodumbarāṇām // KMdV_42

tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ
rakṣāhetor navaśaśibhṛtā vāsavīnāṃ camūnām atyādityaṃ hutavahamukhe saṃbhṛtaṃ tadd hi tejaḥ // KMdV_43

jyotirlekhāvalayi galitaṃ yasya barhaṃ bhavānī putraprītyā kuvalayapadaprāpi karṇe karoti
dhautāpāṅgaṃ haraśaśirucā pāvakes taṃ mayūraṃ paścād adrigrahaṇagurubhir garjitair nartayethāḥ // KMdV_44

ārādhyaivaṃ śaravaṇabhuvaṃ devam ullaṅghitādhvā siddhadvandvair jalakaṇabhayād vīṇibhir muktamārgaḥ
vyālambethāḥ surabhitanayālambhajāṃ mānayiṣyan srotomūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim // KMdV_45

tvayy ādātuṃ jalam avanate śārṅgiṇo varṇacaure tasyāḥ sindhoḥ pṛthum api tanuṃ dūrabhāvāt pravāham
prekṣiṣyante gaganagatayo dūram āvarjya dṛṣṭīr ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam // KMdV_46

tām uttīrya vraja paricitabhrūlatāvibhramāṇāṃ pakṣmotkṣepād uparivilasatkṛṣṇaśāraprabhāṇām
kundakṣepānugamadhukaraśrīmuṣām ātmabimbaṃ pātrīkurvan daśapuravadhūnetrakautūhalānām // KMdV_47

brahmāvartaṃ janapadam adhaśchāyayā gāhamānaḥ kṣetraṃ kṣatrapradhanapiśunaṃ kauravaṃ tad bhajethāḥ
rājanyānāṃ śitaśaraśatair yatra gāṇḍīvadhanvā dhārāpātais tvam iva kamalāny abhyavarṣan mukhāni // KMdV_48

hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve
kṛtvā tāsām abhigamam apāṃ somya sārasvatīnām antaḥsvacchas tvam api bhavitā varṇamātreṇa kṛṣṇaḥ // KMdV_49

tasmād gaccher anukanakhalaṃ śailarājāvatīrṇāṃ jahnoḥ kanyāṃ sagaratanayasvargasopānapaṅktim
gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā // KMdV_50

tasyāḥ pātuṃ suragaja iva vyomni pūrvārdhalambī tvaṃ ced acchasphaṭikaviśadaṃ tarkayes tiryag ambhaḥ
saṃsarpantyā sapadi bhavataḥ srotasi cchāyayā sā syād asthānopanatayamunāsaṃgam evābhirāmā // KMdV_51

āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ
vakṣyasy adhvaśramavinayane tasya śṛṅge niṣaṇṇaḥ śobhāṃ ramyāṃ trinayanavṛṣotkhātapaṅkopameyām // KMdV_52

taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarīvālabhāro davāgniḥ
arhasy enaṃ śamayitum alaṃ vāridhārāsahasrair āpannārtipraśamanaphalāḥ saṃpado hy uttamānām // KMdV_53

ye tvāṃ muktadhvanim asahanāḥ kāyabhaṅgāya tasmin darpotsekād upari śarabhā laṅghayiṣyanty alaṅghyam
tān kurvīthās tumulakarakāvṛṣṭihāsāvakīrṇān ke vā na syuḥ paribhavapadaṃ niṣphalārambhayatnāḥ // KMdV_54

tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ śaśvat siddhair upahṛtabaliṃ bhaktinamraḥ parīyāḥ
yasmin dṛṣṭe karaṇavigamād ūrdhvam uddhūtapāpāḥ kalpante 'sya sthiragaṇapadaprāptaye śraddadhānāḥ // KMdV_55

śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ
nirhrādī te muraja iva cet kandarāsu dhvaniḥ syāt saṃgītārtho nanu paśupates tatra bhāvī samastaḥ // KMdV_56

prāleyādrer upataṭam atikramya tāṃs tān viśeṣān haṃsadvāraṃ bhṛgupatiyaśovartma yat krauñcarandhram
tenodīcīṃ diśam abhisares tiryagāyāmaśobhī śyāmaḥ pādo baliniyamanābhyudyatasyeva viṣṇoḥ // KMdV_57

gatvā cordhvaṃ daśamukhabhujocchvāsitaprasthasaṃdheḥ kailāsasya tridaśavanitādarpaṇasyātithiḥ syāḥ
śṛṅgocchrāyaiḥ kumudaviśadair yo vitatya sthitaḥ khaṃ rāśībhūtaḥ pratiniśam iva tryambakasyāṭṭahāsaḥ // KMdV_58

utpaśyāmi tvayi taṭagate snigdhabhinnāñjanābhe sadyaḥkṛttadviradadaśanacchedagaurasya tasya
līlām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva // KMdV_59

hitvā nīlaṃ bhujagavalayaṃ śambhunā dattahastā krīḍāśaile yadi ca viharet pādacāreṇa gaurī
bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalo 'syāḥ sopānatvaṃ kuru sukhapadasparśam ārohaṇeṣu // KMdV_60

tatrāvaśyaṃ janitasalilodgāram antaḥpraveśān neṣyanti tvāṃ surayuvatayo yantradhārāgṛhatvam
tābhyo mokṣas tava yadi sakhe gharmalabdhasya na syāt krīḍālolāḥ śravaṇaparuṣair garjitair bhāyayes tāḥ // KMdV_61

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ kurvan kāmāt kṣaṇamukhapaṭaprītim airāvaṇasya
dhunvan vātaiḥ sajalapṛṣataiḥ kalpavṛkṣāṃśukāni cchāyābhinnaḥ sphaṭikaviśadaṃ nirviśeḥ paravataṃ tam // KMdV_62

tasyotsaṅge praṇayina iva srastagaṅgādugūlāṃ na tvaṃ dṛṣṭvā na punar alakāṃ jñāsyase kāmacārin
yā vaḥ kāle vahati salilodgāram uccairvimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam // KMdV_63

vidyutvantaṃ lalitavanitāḥ sendracāpaṃ sacitrāḥ saṃgītāya prahatamurajāḥ snigdhagambhīraghoṣam
antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ // KMdV_64

haste līlākamalam alakaṃ bālakundānuviddhaṃ nītā rodhraprasavarajasā pāṇḍutām ānanaśrīḥ
cūḍāpāśe navakuravakaṃ cāru karṇe śirīṣaṃ sīmante ca tvadupagamajaṃ yatra nīpaṃ vadhūnām // KMdV_65

yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracanāny uttamastrīsahāyāḥ
āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu // KMdV_66

yatra strīṇāṃ priyatamabhujāliṅganocchvāsitānām aṅgaglāniṃ suratajanitāṃ tantujālāvalambāḥ
tvatsaṃrodhāpagamaviśadaiś cotitāś candrapādair vyālumpanti sphuṭajalalavasyandinaś candrakāntāḥ // KMdV_67

netrā nītāḥ satatagatinā yad vimānāgrabhūmīr ālekhyānāṃ navajalakaṇair doṣam utpādya sadyaḥ
śaṅkāspṛṣṭā iva jalamucas tvādṛśā yatra jālair dhūmodgārānukṛtinipuṇaṃ jarjarā niṣpatanti // KMdV_68

nīvībandhocchvasanaśithilaṃ yatra yakṣāṅganānāṃ vāsaḥ kāmād anibhṛtakareṣv ākṣipatsu priyeṣu
arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇaś cūrṇamuṣṭiḥ // KMdV_69

gatyutkampād alakapatitair yatra mandārapuṣpaiḥ kḷptacchedyaiḥ kanakakamalaiḥ karṇavibhraṃśibhiś ca
muktālagnastanaparimalaiś chinnasūtraiś ca hārair naiśo mārgaḥ savitur udaye sūcyate kāminīnām // KMdV_70

matvā devaṃ dhanapatisakhaṃ yatra sākṣād vasantaṃ prāyaś cāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam
sabhrūbhaṅgaprahitanayanaiḥ kāmilakṣyeṣv amoghais tasyārambhaś caturavanitāvibhramair eva siddhaḥ // KMdV_71

tatrāgāraṃ dhanapatigṛhān uttareṇāsmadīyaṃ dūrāl lakṣyaṃ tad amaradhanuś cāruṇā toraṇena
yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastavakanamito bālamandāravṛkṣaḥ // KMdV_72

vāpī cāsmin marakataśilābaddhasopānamārgā haimaiḥ syūtā kamalamukulaiḥ snigdhavaiḍūryanālaiḥ
yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ na dhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ // KMdV_73

yasyās tīre nicitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ
madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi // KMdV_74

raktāśokaś calakisalayaḥ kesaraś cātra kāntaḥ pratyāsannau kuravakavṛter mādhavīmaṇḍapasya
ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ // KMdV_75

tanmadhye ca sphaṭikaphalakā kāñcanī vāsayaṣṭir mūle naddhā maṇibhir anatiprauḍhavaṃśaprakāśaiḥ
tālaiḥ śiñjadvalayasubhagair nartitaḥ kāntayā me yām adhyāste divasavigame nīlakaṇṭhaḥ suhṛd vaḥ // KMdV_76

ebhiḥ sādho hṛdayanihitair lakṣaṇair lakṣaṇīyaṃ dvāropānte likhitavapuṣau śaṅkhapadmau ca dṛṣṭvā
kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svām abhikhyām // KMdV_77

gatvā sadyaḥ kalabhatanutāṃ śīghrasaṃpātahetoḥ krīḍāśaile prathamakathite ramyasānau niṣaṇṇaḥ
arhasy antarbhavanapatitāṃ kartum alpālpabhāsaṃ khadyotālīvilasitanibhāṃ vidyudunmeṣadṛṣṭim // KMdV_78

tanvī śyāmā śikharadaśanā pakvabimbādharauṣṭhī madhye kṣāmā cakitahariṇaprekṣaṇī nimnanābhiḥ
śroṇībhārād alasagamanā stokanamrā stanābhyāṃ yā tatra syād yuvativiṣaye sṛṣṭir ādyeva dhātuḥ // KMdV_79

tāṃ jānīyāḥ parimitakathāṃ jīvitaṃ me dvitīyaṃ dūrībhūte mayi sahacare cakravākīm ivaikām
gāḍhotkaṇṭhāguruṣu divaseṣv eṣu gacchatsu bālāṃ jātāṃ manye śiśiramathitāṃ padminīṃ vānyarūpām // KMdV_80

nūnaṃ tasyāḥ prabalaruditocchūnanetraṃ bahūnāṃ niḥśvāsānām aśiśiratayā bhinnavarṇādharauṣṭham
hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadupasaraṇakliṣṭakānter bibharti // KMdV_81

āloke te nipatati purā sā balivyākulā vā matsādṛśyaṃ virahatanu vā bhāvagamyaṃ likhantī
pṛcchantī vā madhuravacanāṃ śārikāṃ pañjarasthāṃ kac cid bhartuḥ smarasi nibhṛte tvaṃ hi tasya priyeti // KMdV_82

utsaṅge vā malinavasane somya nikṣipya vīṇāṃ madgotrāṅkaṃ viracitapadaṃ geyam udgātukāmā
tantrīr ārdrā nayanasalilaiḥ sārayitvā kathaṃ cid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī // KMdV_83

śeṣān māsān gamanadivasaprastutasyāvadher vā vinyasyantī bhuvi gaṇanayā dehalīdattapuṣpaiḥ
saṃyogaṃ vā hṛdayanihitārambham āsvādayantī prāyeṇaite ramaṇaviraheṣv aṅganānāṃ vinodāḥ // KMdV_84

ādye baddhā virahadivase yā śikhā dāma hitvā śāpasyānte vigalitaśucā yā mayonmocanīyā
sparśakliṣṭām ayamitanakhenāsakṛt sārayantīṃ gaṇḍābhogāt kaṭhinaviṣamād ekaveṇīṃ kareṇa // KMdV_85

savyāpārām ahani na tathā khedayed viprayogaḥ śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te
matsaṃdeśaiḥ sukhayitum ataḥ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāsannavātāyanasthaḥ // KMdV_86

ādhikṣāmāṃ virahaśayane saṃnikīrṇaikapārśvāṃ prācīmūle tanum iva kalāmātraśeṣāṃ himāṃśoḥ
matsaṃyogaḥ katham upanamet svapnajo 'pīti nidrām ākāṅkṣantīṃ nayanasalilotpīḍaruddhāvakāśām // KMdV_87

niḥśvāsenādharakisalayakleśinā vikṣipantīṃ śuddhasnānāt paruṣamalakaṃ nūnam āgaṇḍalambam
nītā rātriḥ kṣaṇa iva mayā sārdham icchāratair yā tām evoṣṇair virahaśayaneṣv asrubhir yāpayantīm // KMdV_88

pādān indor amṛtaśiśirāñjālamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva
cakṣuḥ khedāt sajalagurubhiḥ pakṣmabhiś chādayantīṃ sābhre 'hnīva sthalakamalinīṃ na prabuddhāṃ na suptām // KMdV_89

jāne sakhyās tava mayi manaḥ saṃbhṛtasneham asmād itthaṃbhūtāṃ prathamavirahe tām ahaṃ tarkayāmi
vācālaṃ māṃ na khalu subhagaṃmanyabhāvaḥ karoti pratyakṣaṃ te nikhilam acirād bhrātar uktaṃ mayā yat // KMdV_90

sā saṃnyastābharaṇam abalā pelavaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram
tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā // KMdV_91

ruddhāpāṅgaprasaram alakair añjanasnehaśūnyaṃ pratyādeśād api ca madhuno vismṛtabhrūvilāsam
tvayy āsanne nayanam uparispandi śaṅke mṛgākṣyā mīnakṣobhākulakuvalayaśrītulām eṣyatīti // KMdV_92

vāmo vāsyāḥ kararuhapadair mucyamāno madīyair muktājālaṃ ciraparicitaṃ tyājito daivagatyā
saṃbhogānte mama samucito hastasaṃvāhanānāṃ yāsyaty ūruḥ sarasakadalīstambhagauraś calatvam // KMdV_93

tasmin kāle jalada dayitā labdhanidrā yadi syād anvāsyaināṃ stanitavimukho yāmamātraṃ sahasva
mā bhūd asyāḥ praṇayini mayi svapnalabdhe kathaṃ cit sadyaḥ kaṇṭhacyutabhujalatāgranthi gāḍhopagūḍham // KMdV_94

tām utthāpya svajalakaṇikāśītalenānilena pratyāśvastāṃ samam abhinavair jālakair mālatīnām
vidyudgarbhe nihitanayanāṃ tvatsanāthe gavākṣe vaktuṃ dhīrastanitavacanair māninīṃ prakramethāḥ // KMdV_95

bhartur mitraṃ priyam avidhave viddhi mām ambuvāhaṃ tatsaṃdeśān manasi nihitād āgataṃ tvatsamīpam
yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni // KMdV_96

ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva
śroṣyaty asmāt param avahitā somya sīmantinīnāṃ kāntodantaḥ suhṛdupanataḥ saṃgamāt kiṃ cid ūnaḥ // KMdV_97

tām āyuṣmān mama ca vacanād ātmanā copakartuṃ brūyād evaṃ tava sahacaro rāmagiryāśramasthaḥ
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ pūrvāśāsyaṃ sulabhavipadāṃ prāṇinām etad eva // KMdV_98

aṅgenāṅgaṃ tanu ca tanunā gāḍhataptena taptaṃ sāsreṇāsradravam aviratotkaṇṭham utkaṇṭhitena
uṣṇocchvāsaṃ samadhikatarocchvāsinā dūravartī saṃkalpais te viśati vidhinā vairiṇā ruddhamārgaḥ // KMdV_99

śabdākhyeyaṃ yad api kila te yaḥ sakhīnāṃ purastāt karṇe lolaḥ kathayitum abhūd ānanasparśalobhāt
so 'tikrāntaḥ śravaṇaviṣayaṃ locanānām agamyas tvām utkaṇṭhāviracitapadaṃ manmukhenedam āha // KMdV_100

śyāmāsv aṅgaṃ cakitahariṇaprekṣite dṛṣṭipātaṃ gaṇḍacchāyāṃ śaśini śikhināṃ varhabhāreṣu keśān
utpaśyāmi pratanuṣu nadīvīciṣu bhrūvilāsān hantaikasthaṃ kva cid api na te bhīru sādṛśyam asti // KMdV_101

tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum
asrais tāvan muhur upacitair dṛṣṭir ālipyate me krūras tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ // KMdV_102

mām ākāśapraṇihitabhujaṃ nirdayāśleṣahetor labdhāyās te katham api sati svapnasaṃdarśaneṣu
paśyantīnāṃ na khalu bahuśo na sthalīdevatānāṃ muktāsthūlās tarukisalayeṣv asruleśāḥ patanti // KMdV_103

bhittvā sadyaḥ kisalayapuṭān devadārudrumāṇāṃ ye tatkṣīrasrutisurabhayo dakṣiṇena pravṛttāḥ
āliṅgyante guṇavati mayā te tuṣārādrivātāḥ pūrvaspṛṣṭaṃ yadi kila bhaved aṅgam ebhis taveti // KMdV_104

saṃkṣipyeran kṣaṇa iva kathaṃ dīrghayāmās triyāmāḥ sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt
itthaṃ cetaś caṭulanayane durlabhaprārthanaṃ me gāḍhoṣmābhiḥ kṛtam aśaraṇaṃ tvadviyogavyathābhiḥ // KMdV_105

nanv ātmānaṃ bahu vigaṇayann ātmanā nāvalambe tat kalyāṇi tvam api sutarāṃ mā gamaḥ kātaratvam
kasyātyantaṃ sukham upanataṃ duḥkham ekāntato vā nīcair gacchaty upari ca daśā cakranemikrameṇa // KMdV_106

śāpānto me bhujagaśayanād utthite śārṅgapāṇau māsān anyān gamaya caturo locane mīlayitvā
paścād āvāṃ virahaguṇitaṃ taṃ tam ātmābhilāṣaṃ nirvekṣyāvaḥ pariṇataśaraccandrikāsu kṣapāsu // KMdV_107

bhūyaś cāha tvam api śayane kaṇṭhalagnā purā me nidrāṃ gatvā kim api rudatī sasvanaṃ viprabuddhā
sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kām api tvaṃ mayeti // KMdV_108

etasmān māṃ kuśalinam abhijñānadānād viditvā mā kaulīnād asitanayane mayy aviśvāsinī bhūḥ
snehān āhuḥ kim api virahahrāsinas te hy abhogād iṣṭe vastuny upacitarasāḥ premarāśībhavanti // KMdV_109

kac cit somya vyavasitam idaṃ bandhukṛtyaṃ tvayā me pratyākhyātuṃ na khalu bhavato dhīratāṃ tarkayāmi
niḥśabdo 'pi pradiśasi jalaṃ yācitaś cātakebhyaḥ pratyuktaṃ hi praṇayiṣu satām īpsitārthakriyaiva // KMdV_110

etat kṛtvā priyam anucitaprārthanāvartmano me sauhārdād vā vidhura iti vā mayy anukrośabuddhyā
iṣṭān deśān vicara jalada prāvṛṣā saṃbhṛtaśrīr mā bhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ // KMdV_111

1
kaścit kāntā-, viraha-guruṇā, svādhikārāt pramattaḥ
śāpen-āstaṃ-, gamita-mahimā, varṣa-bhogyeṇa bhartuḥ
yakṣaś cakre, janaka-tanayā-, snāna-puṇyodakeṣu
snigdha-cchāyā-, taruṣu vasatiṃ, rāma-giry-āśrameṣu
2
tasminn adrau / katicid abalā-/viprayuktaḥ sa kāmī
nītvā māsān / kanaka-valaya-/bhraṃśa-rikta-prakoṣṭhaḥ |
āṣāḍhasya / prathama-divase / megham āśliṣṭa-sānuṃ
vapra-krīḍā-/pariṇata-gaja-/prekṣaṇīyaṃ dadarśa ||
3
tasya sthitvā katham api puraḥ kautuka-ādhāna-hetoḥ
antarbāṣpaḥ ciram anucaraḥ rāja-rājasya dadhyau |
megha-āloke bhavati sukhinaḥ api anyathāvṛtti cetaḥ
kaṇṭhāśleṣa-praṇayini jane kim punar dūra-saṃsthe ||
4
pratyāsanne nabhasi dayitā-jīvita-ālambana-arthī
jīmūtena sva-kuśala-mayīṃ hārayiṣyan pravṛttim |
saḥ pratyagraiḥ kuṭa-ja-kusumaiḥ kalpita-arghāya tasmai
prītaḥ prīti-pramukha-vacanaṃ sv-āgataṃ vyājahāra ||
5
dhūma-jyotiḥ-salila-marutāṃ saṃnipātaḥ kva meghaḥ                  
saṃdeśa-arthāḥ kva paṭu-karaṇaih prāṇibhiḥ prāpaṇīyāḥ |                         
iti autsukyāt a-parigaṇayan guhyakaḥ taṃ yayāce                         
kāma-ārtā hi praṇaya-kṛpaṇāś cetana-a-cetaneṣu ||
6
jātaṃ vaṃśe bhuvana-vidite puṣkarāvartakānāṃ
jānāmi tvāṃ prakṛti-puruṣam kāma-rūpaṃ maghonaḥ |
tena arthitvaṃ tvayi vidhi-vaśād dūra-bandhur gataḥ ahaṃ
yācñā vandhyā varam adhiguṇe na adhame labdha-kāmā ||
7
saṃtaptānām tvam asi śaraṇam tat payoda priyāyāḥ
saṃdeśam me hara dhanapati-krodha-viśleṣitasya |
gantavyā te vasatiḥ alakā nāma yakṣa-iśvarāṇām
bāhya-udyāna-sthita-hara-śiras-candrikā-dhauta-harmyā ||
8
tvām ārūḍham pavana-padavīm udgṛhīta-alaka-antāḥ
prekṣiṣyante pathika-vanitāḥ pratyayāt āśvasantyaḥ |
kaḥ saṃnaddhe viraha-vidhurām tvayi upekṣeta jāyām
na syāt anyaḥ api aham iva janaḥ yaḥ para-adhīna-vṛttiḥ ||
9
mandam mandam nudati pavanaḥ ca anukūlaḥ yathā tvām
vāmaḥ ca ayam nadati madhuram cātakaḥ te sagandhaḥ |
garbhādhāna-kṣaṇa-paricayāt nūnam ābaddha-mālāḥ
seviṣyante nayana-subhagam khe bhavantam balākāḥ ||
10
tām ca avaśyam divasa-gaṇanā-tat-parām ekapatnīm
avyāpannām a-vihata-gatiḥ drakṣyasi bhrātṛ-jāyām |
āśābandhaḥ kusuma-sadṛśam prāyaśas hi aṅganānām
sadyas pāti praṇayi hṛdayam vipra-yoge ruṇaddhi ||
11
tāṃ ca avaśyaṃ divasa-gaṇanā-tat-parām eka-patnīṃ
a-vyāpannām a-vihata-gatiḥ drakṣyasi bhrātṛ-jāyām |
āśā-bandhaḥ kusuma-sa-dṛśaṃ prayāśo hi aṅganānāṃ
sadyaḥ-pāta-praṇayi hṛdayaṃ viprayoge ruṇaddhi ||
12
kartuṃ yat ca prabhavati mahīm utsilindhrām a-vandhyaṃ
tat śrutvā te śravaṇa-su-bhagaṃ garjitam mānasa-utkāḥ |
ā kailāsāt bisa-kisalaya-ccheda-pātheyavantaḥ
saṃpatsyante nabhasi bhavataḥ rāja-haṃsāḥ sahāyāḥ ||
13
mārgaṃ tāvat śṛṇu kathayataḥ tvat-prayāṇa-anukūlaṃ
saṃdeśaṃ me tad-anu jala-da śroṣyasi śrotra-peyam |
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantā asi yatra
kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ ca upayujya ||
14
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svid iti unmukhībhiḥ
drṣṭa-utsāhaḥ cakita-cakitaṃ mugdha-siddha-aṅganābhiḥ |
sthānāt asmāt sa-rasa-niculāt utpata-udaṅ-mukhaḥ khaṃ
diṅ-nāgānāṃ pathi pariharan sthūla-hasta-avalehān ||
15
ratna-chāyā-vyatikara iva prekṣyam etat purastād
valmīka-agrāt prabhavati dhanuṣ-khaṇḍam ākhaṇḍalasya |
yena śyāmaṃ vapuṣ atitarāṃ kāntim āpatsyate te
barheṇa iva sphurita-rucinā gopa-veśasya viṣṇoḥ ||
16
tvayi āyattaṃ kṛṣi-phalam iti bhrū-vilāsa-an-abhijñaiḥ
prīti-snigdhaiḥ jana-pada-vadhū-locanaiḥ pīyamānaḥ |
sadyaḥ-sīra-utkaṣaṇa-surabhi kṣetram āruhya mālaṃ
kiṃ cit paścāt pravalaya gatiṃ bhūya eva uttareṇa ||
17
tvām āsāra-praśamita-vana-upaplavaṃ sādhu mūrdhnā
vakṣyati adhva-śrama-parigataṃ sānumān āmrakūṭaḥ |
na kṣudraḥ api prathama-su-kṛta-apekṣayā saṃśrayāya
prāpte mitre bhavati vimukhaḥ kiṃ punaḥ yaḥ tathā uccaiḥ ||
18
channa-upāntaḥ pariṇata-phala-dyotibhiḥ kānana-āmraiḥ
tvayi ārūḍhe śikharam a-calaḥ snigdha-veṇī-sa-varṇe |
nūnaṃ yāsyati amara-mithuna-prekṣaṇīyām avasthāṃ
madhye śyāmaḥ stana iva bhuvaḥ śeṣa-vistāra-pāṇḍuḥ ||
19
sthitvā tasmin vana-cara-vadhū-bhukta-kuñje muhūrtaṃ
toya-utsarga-druta-tara-gatiḥ tat-paraṃ vartma tīrṇaḥ |
revāṃ drakṣyasi upala-viṣame vindhya-pāde viśīrṇāṃ
bhakti-cchedaiḥ iva viracitāṃ bhūtim aṅge gajasya ||
20
tasyāḥ tiktaiḥ vana-gaja-madaiḥ vāsitaṃ vānta-vṛṣṭiḥ
jambū-ṣaṇḍa-pratihata-rayaṃ toyam ādāya gaccheḥ |
antaḥ-sāraṃ ghana tulayituṃ na anilaḥ śakṣyati tvāṃ
riktaḥ sarvaḥ bhavati hi laghuḥ pūrṇatā gauravāya ||
21
nīpaṃ dṛṣṭvā harita-kapiśaṃ kesaraiḥ ardha-rūḍhaiḥ
āvirbhūta-prathama-mukulāḥ kandalīḥ ca anukaccham |
dagdha-araṇyeṣu adhika-surabhiṃ gandham āghrāya ca urvyāḥ
sāraṅgāḥ te jala-lava-mucaḥ sūcayiṣyanti mārgam ||
22
utpaśyāmi drutam api sakhe mat-priyā-arthaṃ yiyāsoḥ
kāla-kṣepaṃ kakubha-surabhau parvate parvate te |
śukla-apāṅgaiḥ sa-nayana-jalaiḥ sv-āgatī-kṛtya kekāḥ
pratyudyātaḥ katham api bhavān gantum āśu vyavasyet ||
23
pāṇḍu-chāyā-upavana-vṛtayaḥ ketakaiḥ sūci-bhinnaiḥ
nīḍa-ārambhaiḥ gṛha-bali-bhujām ākula-grāma-caityāḥ |
tvayi āsanne phala-pariṇata-śyāma-jambū-vana-antāḥ
saṃpatsyante katipaya-dina-sthāyi-haṃsā daśārṇāḥ ||
24
teṣāṃ dikṣu prathita-Vidiśā-lakṣaṇāṃ rājadhānīṃ
gatvā sadyaḥ phalam a-vi-kalaṃ kāmukatvasya labdhā|
tīr^ôpānta-stanita-su-bhagaṃ pāsyasi svādu yat tat
sa-bhrū-bhaṅgaṃ mukham iva payo Vetravatyāś cal^ormi||

25
Nīcair ākhyaṃ girim adhivases tatra viśrāma-hetos
tvat-samparkāt pulakitam eva prauḍha-puṣpaiḥ kadambaiḥ|
yaḥ paṇyastrī-rati-parimal^ôdgāribhir nāgarāṇām
uddāmāni prathayati śilā-veśmabhir yauvanāni||
26
27
28
29
veṇī-bhūta-pratanu-salilāṃ tām atītasya sindhuṃ
pāṇḍu-cchāyāṃ taṭa-ruha-taru-bhraṃśibhiḥ jīrṇa-parṇaiḥ |
sau-bhāgyaṃ te su-bhaga viraha-avasthayā vyañjayantīṃ
kārśyaṃ yena tyajati vidhinā sa tvayā eva upapādyaḥ ||
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120

kaścit kāntā viraha guruṇā svādhikārāt pramattaḥ
śāpena astaṃ gamita mahimā varṣa bhogyeṇa bhartuḥ |
yakṣaś cakre janaka-tanayā snāna puṇya udakeṣu
snigdhaḥ chāyā taruṣu vasatiṃ rāmagiri āśrameṣu || 1.1 
--
tasminn adrau katicid abalā viprayuktaḥ sa kāmī
nītvā māsān kanaka valaya bhraṃśa rikta prakoṣṭhaḥ |
āṣāḍhasya prathama divase megham āśliṣṭa sānuṃ
vapra krīḍā pariṇata gaja prekṣaṇīyaṃ dadarśa || 1.2 
--
tasya sthitvā katham api puraḥ kautuka ādhāna hetoḥ
antar bāṣpaḥ ciram anucaro rāja rājasya dadhyau |
megha āloke bhavati sukhino 'pi anyathā vṛtti cetaḥ
kaṇṭhāśleṣa praṇayini jane kiṃ punaḥ dūra saṃsthe || 1.3 
--
pratyāsanne nabhasi dayitā jīvita ālambanārthī
jīmūtena sva-kuśalamayīṃ hārayiṣyan pravṛttim |
sa pratyagraiḥ kuṭaja kusumaiḥ kalpitā arghāya tasmai
prītaḥ prīti pramukha vacanaṃ svāgataṃ vyājahāra || 1.4 
--
dhūma jyotiḥ salila marutāṃ saṃnipātaḥ kva meghaḥ
sandeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ |
iti autsukyāt aparigaṇayan guhyakas taṃ yayāce
kāmārtā hi prakṛti kṛpaṇāḥ cetana acetaneṣu || 1.5 
--
jātaṃ vaṃśe bhuvana vidite puṣkara āvartakānāṃ
jānāmi tvāṃ prakṛtipuruṣaṃ kāmarūpaṃ maghonaḥ |
tena arthitvaṃ tvayi vidhivaśāt dūra bandhuḥ gato 'haṃ
yācñā moghā varam adhiguṇe na adhame labdha kāmā || 1.6 
--
saṃtaptānāṃ tvam-asi śaraṇaṃ tat payoda priyāyāḥ
saṃdeśaṃ me hara dhanapati krodha viśleṣit-asya |
gantavyā te vasatiḥ alakā nāma yakṣeśvarāṇāṃ
bāhya udyānasthita hara-śiraḥ candrikā dhauta harmyā || 1.7 
--
tvām ārūḍhaṃ pavana padavīm udgṛhīta alkāntāḥ
prekṣiṣyante pathika vanitāḥ prati yāyāta āśvasantyaḥ |
kaḥ saṃnaddhe viraha vidhurāṃ tvayi upekṣeta jāyāṃ
na syāt anyo 'pi aham iva jano yaḥ parādhīna vṛttiḥ || 1.8 
--
tvāṃ ca avaśyaṃ divasa gaṇanā tatparām eka patnīm
avyāpannām avihatagatiḥ drakṣyasi bhrātṛjāyām |
āśābandhaḥ kusuma sadṛśaṃ prāyaśo hi aṅganānāṃ
sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi || 1.9 
--
mandaṃ mandaṃ nudati pavanaḥ ca anukūlo yathā tvāṃ
vāmaḥ ca ayaṃ nadati madhuraṃ cātakas te sagandhaḥ |
garbhādhāna kṣaṇa paricayāt nūnam ābaddhamālāḥ
seviṣyante nayana subhagaṃ khe bhavantaṃ balākāḥ || 1.10 
--
kartuṃ yat ca prabhavati mahīm ut śhilīndhrām avandhyāṃ
tat śrutvā te śravaṇa subhagaṃ garjitaṃ mānasotkāḥ |
ā kailāsād bisa kisalayaḥ cheda pātheya vantaḥ
saṃpatsyante nabhasi bhavato rājahaṃsāḥ sahāyāḥ || 1.11 
--
āpṛchasva priya sakham amuṃ tuṅgam āliṅgya śailaṃ
vandyaiḥ puṃsāṃ raghupati padaiḥ aṅkitaṃ mekhalāsu |
kāle kāle bhavati bhavato yasya saṃyogam etya
sneha vyaktiḥ cira virahajaṃ muñcato bāṣpam uṣṇam || 1.12 
--
margaṃ tāvat śṛṇu kathayataḥ tvat prayāṇānurūpaṃ
saṃdeśaṃ me tadanu jalada śroṣyasi śrotrapeyam |
khinnaḥ khinnaḥ śikhariṣu padaṃ nyasya gantāsi yatra
kṣīṇaḥ kṣīṇaḥ parilaghu payaḥ srotasāṃ ca upabhujya || 1.13 
--
adreḥ śṛṅgaṃ harati pavanaḥ kiṃ svit iti unmukhībhiḥ
dṛṣṭa utsāhaś cakita cakitaṃ mugdha siddhāṅganābhiḥ |
sthānāt asmāt sarasa niculāt utpata udaṅmukhaḥ khaṃ
dik-nāgānāṃ pathi pariharan sthūla hasta avalepān || 1.14 
--
ratnaḥ chāyā vyatikara iva prekṣyam etat purastāt
valmīkāgrāt prabhavati dhanuḥ khaṇḍam ākhaṇḍalasya |
yena śyāmaṃ vapur ati-tarāṃ kāntim āpatsyate te
barheṇ iva sphurita rucinā gopa veṣasya viṣṇoḥ || 1.15 
--
tvayi āyattaṃ kṛṣiphalam iti bhrū vikāra anabhigyaiḥ
prīti snigdhaiḥ janapada vadhū locanaiḥ pīyamānaḥ |
sadyaḥ sīrotkaṣaṇa surabhi kṣetram āruhya mālaṃ
kiṃcit paścāt vraja laghu gatiḥ bhūya eva utareṇa || 1.16 
--
tvām āsāra praśamita vana-upaplavaṃ sādhu mūrdhnā
vakṣyati adhva śrama parigataṃ sānumān āmrakūṭaḥ |
na kṣudro 'pi prathama sukṛta apekṣayā saṃśrayāya
prāpte mitre bhavati vimukhaḥ kiṃ punaḥ yastatthoccaiḥ || 1.17 
--
channopāntaḥ pariṇata phala dyotibhiḥ kānana āmraiḥ
tvayi ārūḍhe śikharam acalaḥ snigdha veṇī savarṇe |
nūnaṃ yāsyati amara mithuna prekṣaṇīyām avasthāṃ
madhye śyāmaḥ stana iva bhuvaḥ śeṣa vistāra pāṇḍuḥ || 1.18 
--
sthitvā tasmin vanacara vadhū bhukta kuñje muhūrtaṃ
toya-utsarga druta-tara gatiḥ tatparaṃ vartma tīrṇaḥ |
revāṃ drakṣyasi upala viṣame vindhyapāde viśīrṇāṃ
bhaktiḥ chedaiḥ iva viracitāṃ bhūtim aṅge gajasya || 1.19 
--
tasyāḥ tiktaiḥ vana gaja madaiḥ vāsitaṃ vānta vṛṣṭiḥ
jambū kuñja pratihataḥ ayaṃ toyam ādāya gaccheḥ |
antaḥsāraṃ ghana tulayituṃ na anilaḥ śakṣyati tvāṃ
riktaḥ sarvo bhavati hi laghuḥ pūrṇatā gauravāya || 1.20 
--
nīpaṃ dṛṣṭvā harita kapiśaṃ kesaraiḥ ardha rūḍhaiḥ
āvirbhūta prathama mukulāḥ kandalīḥ ca anukaccham |
jagdhvā araṇyeṣv adhika surabhiṃ gandham āghrāya corvyāḥ
sāraṅgās te jalalavamucaḥ sūcayiṣyanti mārgam || 1.21 
--
ambho bindu grahaṇa caturāṃaḥ cātakān vīkṣamāṇāḥ
śreṇī bhūtāḥ parigaṇanayā nirdiśanto balākāḥ |
tvām āsādya stanita samaye mānayiṣyanti siddhāḥ
sa utkampāni priya sahacarī saṃbhrama āliṅgitāni || 1.22 
--
utpaśyāmi drutam-api sakhe matpriyārthaṃ yiyāsoḥ
kāla kṣepaṃ kakubha surabhau parvate parvete te |
śuklāpāṅgaiḥ sayala nayanaiḥ svāgatī kṛtya kekāḥ
pratudyātaḥ katham api bhavān gantum āśu vyavasyet || 1.23 
--
pāṇḍuḥ chāya upavana vṛtayaḥ ketakaiḥ sūcibhinnaiḥ
nīḍa ārambhaiḥ gṛha bali bhujām ākula grāma caityāḥ |
tvayi āsanne pariṇata phala śyāma jambū vanāntāḥ
saṃpatsyante katipaya dina sthāyi haṃsā daśārṇāḥ || 1.24 
--
teṣāṃ dikṣu prathita vidiśā lakṣaṇāṃ rājadhānīṃ
gatvā sadyaḥ phalam avikalaṃ kāmuka tvasya labdhā |
tīra upānta stanita subhagaṃ pāsyasi svādu yasmāt
sabhrūbhaṅgaṃ mukham iva payo vetravatyāḥ calormi || 1.25 
--
nīcaiḥ ākhyaṃ girim adhivaseḥ tatra viśrāma hetoḥ
tvat samparkāt pulakitam iva prauḍha puṣpaiḥ kadambaiḥ |
yaḥ paṇya strī rati parimala udgāribhiḥ nāgarāṇām
uddāmāni prathayati śilāveśmabhiḥ yauvanāni || 1.26 
--
viśrāntaḥ san vraja vana nadī tīra jānāṃ niṣiñcann
udyānānāṃ nava jala kaṇaiḥ yūthikā jālakāni |
gaṇḍa svedāpanayana rujā klānta karṇa utpalānāṃ
chāyā dānāt kṣaṇa paricitaḥ puṣpalāvīmukhānām || 1.27 
--
vakraḥ panthā yadapi bhavataḥ prasthitasya uttarāśāṃ
saudha-utsaṅga praṇaya vimukho mā sma bhūḥ ujjayinyāḥ |
vidyuddāma sphurita cakitaiḥ tatra paurāṅganānāṃ
lolā pāṅgaiḥ yadi na ramase locanaiḥ vañcito 'si || 1.28 
--
vīci kṣobha stanita vihaga śreṇi kāñcī guṇāyāḥ
saṃsarpantyāḥ skhalita subhagaṃ darśita āvarta nābhaḥ |
nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya
strīṇām ādyaṃ praṇaya vacanaṃ vibhramo hi priyeṣu || 1.29 
--
veṇībhūta pratanu salilā tām atītasya sindhuḥ
pāṇḍucchāyā taṭa-ruha taru bhraṃśibhiḥ jīrṇa parṇaiḥ |
saubhāgyaṃ te subhaga virahā avasthayā vyañjayantī
kārśyaṃ yena tyajati vidhinā sa tvaya iva upapādyaḥ || 1.30 
--
prāpya avantīn udayana kathā kovida grāma vṛddhān
pūrva uddiṣṭām upasara purīṃ śrī viśālāṃ viśālām |
svalpī bhūte sucarita phale svargiṇāṃ gāṃ gatānāṃ
śeṣaiḥ puṇyaiḥ hṛtam iva divaḥ kāntimat khaṇḍam ekam || 1.31 
--
dīrghī kurvan paṭu madakalaṃ kūjitaṃ sārasānāṃ
pratyūṣeṣu sphuṭita kamala āmoda maitrī kaṣāyaḥ |
yatra strīṇāṃ harati surata glānim aṅga anukūlaḥ
śiprā vātaḥ priyatama iva prārthanā cāṭukāraḥ || 1.32 
--
hārāṃḥ tārāṃḥ  tarala guṭikān koṭiśaḥ śaṅka śuktīḥ
śaṣpaśyāmān marakata maṇīn unmayūkha prarohān |
dṛṣṭvā yasyāṃ vipaṇi racitān vidrumāṇāṃ ca bhaṅgān
saṃlakṣyante salila nidhayaḥ toya mātra avaśeṣāḥ || 1.33 
--
pradyotasya priya duhitaraṃ vatsarājo 'tra jahre
haimaṃ tāla druma vanam abhūta atra tasyaiva rājñaḥ |
atra udbhrāntaḥ kila nalagiriḥ stambham utpāṭya darpād
iti āgantūn ramayati jano yatra bandhūn abhigyaḥ || 1.34 
--
jāla udgīrṇaiḥ upacita vapuḥ keśa saṃskāra dhūpaiḥ
bandhu prītyā bhavana śikhibhiḥ datta nṛtya upahāraḥ |
harmyeṣv asyāḥ kusuma surabhiṣv adhavakhedaṃ nayethā
lakṣmīṃ paśyaṃt lalita vanitā pāda rāgā aṅkiteṣu || 1.35 
--
bhartuḥ kaṇṭhaḥ  chaviḥ iti gaṇaiḥ sādaraṃ vīkṣyamāṇaḥ
puṇyaṃ yāyāḥ tribhuvana-guroḥ dhāma caṇḍīśvarasya |
dhūta udyānaṃ kuvalaya rajo gandhibhiḥ gandhavatyās
toya krīḍā nirata yuvati snāna tiktaiḥ marudbhiḥ || 1.36 
--
api anyasmiñ jaladhara mahākālam āsādya kāle
sthātavyaṃ te nayanaviṣayaṃ yāvat atyeti bhānuḥ |
kurvan sandhyā vali paṭahatāṃ śūlinaḥ ślāghanīyām
āmandrāṇāṃ phalam avikalaṃ lapsyase garjitānām || 1.37 
--
pādanyāsaiḥ kvaṇita raśanāḥ tatra līlāvadhūtaiḥ
ratna chāyā khacita valibhiḥ cāmaraiḥ klāntahastāḥ |
veśyās tvatto nakha pada sukhān prāpya varṣā agra bindūn
āmokṣyante tvayi madhukara śreṇi dīrghān kaṭakṣān || 1.38 
--
paścāt uccaiḥ bhuja taru vanaṃ maṇḍalena abhlīnaḥ
sāṃdhyaṃ tejaḥ pratinava japā puṣpa raktaṃ dadhānaḥ |
nṛtta-ārambhe hara paśupateḥ ārdra nāgājinecchāṃ
śānta udvega stimita-nayanaṃ dṛṣṭabhaktiḥ bhavānyā || 1.39 
--
gacchantīnāṃ ramāṇa vasatiṃ yoṣitāṃ tatra naktaṃ
ruddha āloke narapati pathe sūcibhedyaiḥ tamobhiḥ |
saudāmanyā kanaka nikaṣa snigdhayā darśaya urvīṃ
toya utsargaḥ tanita mukharo mā ca bhūḥ viklavāḥ tāḥ || 1.40 
--
tāṃ kasyāṃcit bhavana valabhau supta pārāvatāyāṃ
nītvā rātriṃ cira vilasanāt khinna vidyut kalatraḥ |
dṛṣṭe sūrye punarapi bhavān vāhayet adhvaśeṣaṃ
mandāyante na khalu suhṛdām abhyupatārtha kṛtyāḥ || 1.41 
--
tasmin kāle nayana saliaṃ yoṣitāṃ khaṇḍitānāṃ
śāntiṃ neyaṃ praṇayibhir ato vartma bhānoḥ tyajāśu |
prāleya astraṃ kamala vadanāt so ‘pi hartuṃ nalinyāḥ
pratyāvṛttaḥ tvayi kara-rudhi syāt analpa abhyasūyaḥ || 1.42 
--
gambhīrāyāḥ payasi saritaḥ cetasīva prasanne
chāyātmā-api prakṛti subhago lapsyate te praveśam |
tasmāt asyāḥ kumuda viśadāni arhasi tvaṃ na dhairyān
moghī kartuṃ caṭula śapharot vartana prekṣitāni || 1.43 
--
tasyāḥ kiṃcit kara dhṛtam iva prāpta vānīra śākhaṃ
hṛtvā nīlaṃ salila vasanaṃ mukta rodho nitambam |
prasthānaṃ te katham api sakhe lamba mānasya bhāvi
gyātā svādo vivṛta jaghanāṃ ko vihātuṃ samarthā || 1.44 
--
tvat niṣyanda ucchvasita vasudhā gandha samparka ramyaḥ
sroto randhra dhvanita subhagaṃ dantibhiḥ pīyamānaḥ |
nīcaiḥ vāsyati upajigamiṣoḥ devapūrvaṃ giriṃ te
śīto vāyuḥ pariṇamayitā kānana udumbarāṇām || 1.45 
--
tatra skandaṃ niyata-vasatiṃ puṣpameghī kṛtātmā
puṣpā sāraiḥ snapayatu bhavān vyoma-gaṅgā jala ārdraiḥ |
rakṣā hetor nava-śaśi-bhṛtā vāsavīnāṃ camūnām
atyādityaṃ huta vaha mukhe saṃbhṛtaṃ taddhi teyaḥ || 1.46 
--
jyotiḥ lekhā valayi galitaṃ yasya barhaṃ bhavānī
putra premṇā kuvalaya dala prāpi karṇe karoti |
dhautāpāṅgaṃ hara śaśi rucā pāvakestaṃ mayūraṃ
paścāt adri grahaṇa gurubhiḥ garjitaiḥ narta yethāḥ || 1.47 
--
ārādyainaṃ śara vaṇa-bhavaṃ devam ullaṅghitādhvā
siddha dvandvaiḥ jala kaṇa bhayāt vīṇibhiḥ mukta mārgaḥ |
vyālambethāḥ surabhi tanaya ālambhajāṃ mānayiṣyan
sroto mūrtyā bhuvi pariṇatāṃ rantidevasya kīrtim || 1.48 
--
tvayi ādātuṃ jalam avanate śāraṅgiṇo varṇa caure
tasyāḥ sindhoḥ pṛthum api tanuṃ dūra bhāvāt pravāham |
prekṣiṣyante gagana gatayo nūnam āvarjya dṛṣṭiḥ
ekaṃ bhuktāguṇam iva bhuvaḥ sthūlamadhyendranīlam || 1.49 
--
tām uttīrya vraja paricita bhrū latā vibhramāṇāṃ
pakṣma utkṣepāt upari vilasat kṛṣṇa śāra prabhāṇām |
kundakṣepa anuga madhukara śrī muṣām ātmabimbaṃ
pātrī kurvan daśapura vadhū netra kautūhalānām || 1.50 
--
brahmāvartaṃ janapadam athaḥ chāyayā gāhamānaḥ
kṣetraṃ kṣatra pradhana piśunaṃ kauravaṃ tad bhajethāḥ |
rājanyānāṃ śita śara śataiḥ yatra gāṇḍīva dhanvā
dhārā pātaiḥ tvam iva kamalāni abhya varṣat mukhāni || 1.51 
--
hitvā hālām abhimatarasāṃ revatī locanāṅkāṃ
bandhu prītyā samara vimukho lāṅgalī yāḥ siṣeve |
kṛtvā tāsām adhigamam apāṃ saumya sārasvatīnām
antaḥ śuddha tvam api bhavitā varṇa mātreṇa kṛṣṇaḥ || 1.52 
--
tasmād gaccheḥ anu kanakhalaṃ śailarāja avatīrṇāṃ
jāhnoḥ kanyāṃ sagara tanaya svarga sopāna paṅktim |
gaurī vaktra bhrukuṭi racanāṃ yā vihasyeva phenaiḥ
śambhoḥ keśa grahaṇam akarot indu lagna urmi hastā || 1.53 
--
tasyāḥ pātuṃ suragaja iva vyomni paścārdhalambī
tvaṃ ced accha sphaṭika viśadaṃ tarkaye tiryaka ambhaḥ |
saṃsarpantyā sapadi bhavataḥ srotasih chāyayā asau
syād asthāna upagata yamunā saṃgameva abhirāmā || 1.54 
--
āsīnānāṃ surabhita śilaṃ nābhi gandhaiḥ mṛgāṇāṃ
tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ |
vakṣyasi adhva śrama vinayena tasya śṛṅge niṣaṇṇaḥ
śobhāṃ śubhrāṃ trinayana vṛṣa utkhāta paṅka upameyam || 1.55 
--
taṃ ced vāyau sarati sarala skandha saṃghaṭṭa janmā
bādheta ulkā kṣapita camarī bālabhāro davāgniḥ |
arhasi enaṃ śamayitum alaṃ vāri dhārāsahasraiḥ
āpanna arti praśamana phalāḥ saṃpado hi uttamānām || 1.56 
--
ye saṃ-rambha utpatana rabhasāḥ svāṅga bhaṅgāya tasmin
muktādhvānaṃ sapadi śarabhā laṅghayeyuḥ bhavantam |
tān kurvīthāḥ tumula karaka āvṛṣṭi pāta avakīrṇan
ke vā na syuḥ paribhava padaṃ niṣphala ārambha yatnāḥ || 1.57 
--
tatra vyaktaṃ dṛṣadi caraṇanyāsam ardhendumauleḥ
śaśvat siddhaiḥ upacita baliṃ bhakti namraḥ parīyāḥ |
yasmin dṛṣṭe karaṇa vigamāt ūrdhvam uddhūta pāpāḥ
kalpiṣyante sthira gaṇa pada prāptaye śraddadhānāḥ || 1.58 
--
śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ
saṃraktābhis tripuravijayo gīyate kiṃnarābhiḥ |
nirhrādas te muraja iva cet kandareṣu dhvaniḥ syāt
saṃgītārtho nanu paśupateḥ tatra bhāvī samagraḥ || 1.59 
--
prāleya ādreḥ upataṭam atikramya tāṃstān viśeṣān
haṃsadvāraṃ bhṛgupatiyaśo vartma yat krauñca randhram |
tena udīcīṃ diśam anusareḥ tiryagāyāma śobhī
śyāmaḥ pādo bali niyamanā abhyudya tasyeva viṣṇoḥ || 1.60 
--
gatvā ca urdhvaṃ daśamukha bhuja ucchvāsita prastha saṃdheḥ
kailāsasya tridaśa vanitā darpaṇasyātithiḥ syāḥ |
śṛṅga ucchrāyaiḥ kumuda viśadaiḥ yo vitatya sthitaḥ khaṃ
rāśībhūtaḥ pratidinam iva tryambakasya aṭṭahāsaḥ || 1.61 
--
utpaśyāmi tvayi taṭagate snigdhabhinna añjanābhe
sadyaḥ kṛtta dvirada daśanaḥ cheda gaurasya tasya |
śobhām adreḥ stimita nayana prekṣaṇīyāṃ bhavitrīm
sanyaste sati halabhṛto mecake vāsasīva || 1.62 
--
hitvā tasmin bhujaga valayaṃ śambhunā dattahastā
krīḍāśaile yadi ca vicaret pāda cāreṇa gaurī |
bhaṅgī bhaktyā viracita vapuḥ stambhita antar jalaughaḥ
sopāna tvaṃ kuru maṇi-taṭa arohaṇāya agrayāyī || 1.63 
--
tatra avaśyaṃ valaya kuliśa uddhaṭṭana udgīrṇa toyaṃ
neṣyanti tvāṃ sura-yuvatayo yantra dhārā gṛhatvam |
tābhyo mokṣas tava yadi sakhe gharma labdhasya na syāt
krīḍā lolāḥ śravaṇa paruṣaiḥ garjitaiḥ bhāyayes tāḥ || 1.64 
--
Hema ambhoja prasavi salilaṃ mānasasya ādadānaḥ
kurvan kāmaṃ kṣaṇa mukha paṭa prītim airāvatasya |
dhunvat kalpadruma kisalayāni aṃśukāni iva vātaiḥ
nānā ceṣṭaiḥ jalada lalitaiḥ nirviśestaṃ nagendram || 1.65 
--
tasya utsaṅge praṇayin iva srasta gaṅgā dukūlāṃ
na tvaṃ dṛṣṭvā na punaḥ alakāṃ gyāsyase kāmacārin |
yā vaḥ kāle vahati salila udgāramuccaiḥ vimānā
muktā jāla grathitam alakaṃ kāminī vā abhra vṛndam || 1.66 
--
vidhut vantaṃ lalita vanitāḥ sendracāpaṃ sacitrāḥ
saṃgītāya prahata murajāḥ snigdha gambhīra ghoṣam |
antaḥ toyaṃ maṇi maya bhuvaḥ tuṅgam abhraṃ liha agrāḥ
prāsādāḥ tvāṃ tulayitum alaṃ yatra taiḥ taiḥ viśeṣaiḥ || 2.1 
--
haste līlā kamalam alake bāla kunda anuviddhaṃ
nītā lodhra prasava rajasā pāṇḍutām ānane śrīḥ |
cūḍā-pāśe nava kuravakaṃ cāru karṇe śirīṣaṃ
sīmante ca tvat upagamajaṃ yatra nīpaṃ vadhūnām || 2.2 
--
yatra unmatta bhramara mukharāḥ pādapā nitya puṣpā
haṃsa śreṇī racita raśanā nitya padmā nalinyaḥ |
keka utkaṇṭhā bhuvana śikhino nitya bhāsvat kalāpā
nitya jyotsnāḥ pratihata tamo vṛtti ramyāḥ pradoṣāḥ || 2.3 
--
ānanda utthaṃ nayana salilam yatra na anyaiḥ nimittaiḥ
na anyaḥ tāpaṃ kusumaśara jāt iṣṭa saṃyoga sādhyāt |
na api anyasmāt praṇaya kalahāt viprayoga upapattiḥ
vitteśānāṃ na ca khalu vayo yauvanāt anyat asti || 2.4 
--
yasyāṃ yakṣāḥ sitamaṇimayāni etya harmyasthalāni
jyotiś-chāyā kusuma racitāni uttama strī sahāyāḥ |
āsevante madhu ratiphalaṃ kalpavṛkṣa prasūtaṃ
tvad gambhīra dhvaniṣu śanakaiḥ puṣkareṣv āhateṣu || 2.5 
--
mandākinyāḥ salila śiśiraiḥ sevyamānā marudbhiḥ
mandārāṇām anutaṭa ruhāṃ chāyayā vāritoṣṇāḥ |
anveṣṭavyaiḥ kanakasikatā muṣṭi nikṣepa gūḍhaiḥ
saṃkrīḍante maṇibhiḥ amara prārthitāḥ yatra kanyāḥ || 2.6 
--
nīvībandha ucchvāsita śithilaṃ yatra bimbādharāṇāṃ
kṣaumaṃ rāgāta anibhṛta kareṣv ākṣipatsu priyeṣu |
arciḥ tuṅgān abhimukham api prāpya ratna pradīpān
hrī mūḍhānāṃ bhavati viphala preraṇā cūrṇa muṣṭiḥ || 2.7 
--
netrā nītāḥ satata gatinā yad vimāna agrabhūmīḥ
ālekhyānāṃ salila kaṇikā doṣam utpādya sadyaḥ |
śaṅkā spṛṣṭā iva jalam ucaḥ tvādṛśā jāla mārgaiḥ
dhūma udgāra anukṛti nipuṇā jarjarā niṣpatanti || 2.8 
--
yatra strīṇāṃ priyatama bhuja ucchvāsita āliṅgitānām
aṅga-glāniṃ surata janitāṃ tantu jāla avalambāḥ |
tvat saṃrodha apagama viśadaḥ candrapādaiḥ niśīthe
vyālumpanti sphuṭa jala lavasyandinaḥ candrakāntāḥ || 2.9 
--
akṣayya antar bhavana nidhayaḥ pratyahaṃ raktakaṇṭhaiḥ
udgāyadbhiḥ dhanapati-yaśaḥ kiṃnaraiḥ yatra sārdham |
vaibhrāj ākhyaṃ vibudha-vanitā vāra mukhya sahāyā
baddhālāpā bahi rupa-vanaṃ kāmino nirviśanti || 2.10 
--
gatyutkampāt alaka patitaiḥ yatra mandāra puṣpaiḥ
patraḥ chedaiḥ kanaka kamalaiḥ karṇa vibhraṃśibhiḥ ca |
muktā jālaiḥ stana-parisaraḥ chinna sūtraiśca hāraiḥ
naiśo mārgaḥ savitur udaye sūcyate kāminīnām || 2.11 
--
vāsaḥ citraṃ madhu nayanayor vibhram ādeśa dakṣaṃ
puṣpa udbhedaṃ saha kisalayaiḥ bhūṣaṇānāṃ vikalpam |
lākṣā rāgaṃ caraṇa kamala nyāsa yogyaṃ ca yasyām
ekaḥ sūte sakalam abalā maṇḍanaṃ kalpavṛkṣaḥ || 2.12 
--
patra śyāmā dinakarahaiḥ spardhino yatra vāhāḥ
śailodagrāḥ tvam iva kariṇo vṛṣṭimantaḥ prabhedāt |
yodhā agraṇyaḥ prati daśamukhaṃ saṃyuge tasthivāṃsaḥ
pratyādiṣṭa ābharaṇa rucayaḥ candrahāsa vraṇāṅkaiḥ || 2.13 
--
matvā devaṃ dhanapati sakhaṃ yatra sākṣād vasantaṃ
prāyaścāpaṃ na vahati bhayān manmathaḥ ṣaṭpadajyam |
sabhrūbhaṅga prahita nayanaiḥ kāmi lakṣyeṣv amoghaiḥ
tasyārambhaḥ catura vanitā vibhramaiḥ eva siddhaḥ || 2.14 
--
tatra āgāraṃ dhanapati gṛhāt uttareṇa asmadīyaṃ
dūrāt lakṣyaṃ surapati dhanuḥ cāruṇā toraṇena |
yasya upānte kṛtaka tanayaḥ kāntayā vardhito me
hasta prāpya stavaka namito bāla mandāra vṛkṣaḥ || 2.15 
--
vāpī cāsmin marakata śilā-baddha sopāna mārgā
haimaiḥ channā vikaca kamalaiḥ snigdha vaidūryanālaiḥ |
yasyās toye kṛta vasatayo mānasaṃ saṃnikṛṣṭaṃ
na dhyāsyanti vyapagata śucaḥ tvām api prekṣya haṃsāḥ || 2.16 
--
tasyās tīre racita śikharaḥ peśalaiḥ indra nīlaiḥ
krīḍā śailaḥ kanaka kadalī veṣṭana prekṣaṇīyaḥ |
mad gehinyāḥ priya iti sakhe cetasā kātareṇa
prekṣya upānta sphurita taḍitaṃ tvāṃ tam eva smarāmi || 2.17 
--
raktā śokaḥ cala kisalayaḥ kesaraḥ cātra kāntaḥ
pratyāsannau kuruvaka vṛteḥ mādhavī maṇḍapasya |
ekaḥ sakhyāḥ tava saha mayā vāma pāda abhilāṣī
kāṅkṣati anyo vadana madirāṃ dohadaḥ chadma na asyāḥ || 2.18 
--
tanmadhye ca sphaṭika phalakā kāñcanī vāsayaṣṭih
mūle baddhā maṇibhiḥ anatiprauḍha vaṃśa prakāśaiḥ |
tālaiḥ śiñjā valaya subhagaiḥ nartitaḥ kāntayā me
yām adhyāste divasa vigame nīlakaṇṭhaḥ suhṛd vaḥ || 2.19 
--
ebhiḥ sādho hṛdayanihitaiḥ lakṣaṇaiḥ lakṣayethā
dvāropānte likhita vapuṣau śaṅkha  padmau ca dṛṣṭvā |
kṣāmaḥ chāyāṃ bhavanam adhunā mad viyogena nūnaṃ
sūrya apāye na khalu kamalaṃ puṣyati svām abhikhyām || 2.20 
--
gatvā sadyaḥ kalabha-tanutāṃ śīghra  saṃpātahetoḥ
krīḍā śaile prathama kathite ramya sānau niṣaṇṇaḥ |
arhasi antaḥ bhavana patitāṃ kartum alpa-alpa bhāsaṃ
khadyota ālī vilasita-nibhāṃ vidyuta-unmeṣa dṛṣṭim || 2.21 
--
tanvī śyāmā śikhari daśanā pakva bimbādharauṣṭhī
madhye kṣāmā cakita hariṇī prekṣaṇā nimna nābhiḥ |
śroṇī-bhārāt alasa-gamanā stoka namrā stanābhyāṃ
yā tatra syāt yuvati viṣaye sṛṣṭiḥ ādyaiva dhātuḥ || 2.22 
--
tāṃ jānīthāḥ parimita kathāṃ jīvitaṃ me dvitīyaṃ
dūrībhūte mayi sahacare cakravākīm iva ekām |
gāḍha utkaṇṭhāṃ guruṣu divaseṣv eṣu gacchatsu bālāṃ
jātāṃ manye śiśira mathitāṃ padminīṃ vā anya rūpām || 2.23 
--
nūnaṃ tasyāḥ prabala rudita ucchūna netraṃ priyāyā
niḥśvāsānām aśiśira tayā bhinna varṇa adharoṣṭham |
hastanyastaṃ mukhama sakala vyakti lambālakatvāt
indoḥ dainyaṃ tvat anusaraṇa kliṣṭa kānteḥ bibharti || 2.24 
--
āloke te nipatati purā sā bali vyākulā vā
mat-sādṛśyaṃ viraha tanu vā bhāva gamyaṃ likhantī |
pṛcchantī vā madhura vacanāṃ sārikāṃ pañjarasthāṃ
kaccit bhartuḥ smarasi rasike tvaṃ hi tasya priyeti || 2.25 
--
utsaṅge vā malina vasane saumya nikṣipya vīṇāṃ
mad-gotrāṅkaṃ viracita padaṃ geyam udgātu kāmā |
tantrīm ārdrāṃ nayana salilaiḥ sārayitvā kathaṃcid
bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī || 2.26 
--
śeṣān māsān viraha divāsa sthāpitasya avadheḥ vā
vinyasyantī bhuvi gaṇanayā dehalī datta puṣpaiḥ |
sambhogaṃ vā hṛdaya nihita ārambham āsvādayantī
prāyeṇaite ramaṇa viraheṣv aṅganānāṃ vinodāḥ || 2.27 
--
savyāpāram ahani na tathā pīḍayet viprayogaḥ
śaṅke rātrau gurutaraśucaṃ nirvinodāṃ sakhīṃ te |
mat sandeśaḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe
tām unnidrām avani śayanāṃ saudha vātāyanasthaḥ || 2.28 
--
snigdhāḥ sakhyaḥ kathamapi divā tāṃ na mokśyanti tanvīṃ
eka prakhyā bhavati hi jagati aṅganānāṃ pravṛttiḥ |
sat vam rātrau jalada śayana āsana vātāyanasthaḥ
kāntāṃ supte pati parijane vīta nidrām upeyāḥ || 2.29 
--
anveṣtavyām avani śayane saṃnikīrṇa eka pārśvāṃ
tat paryaṅka pragalitana vaih cchinna hāraih ivā asraiḥ |
bhūyo bhūyaḥ kaṭhina viṣamāṃ sārayantīṃ kapolāt
āmoktavyām ayamita nakhena eka veṇīṃ kareṇa || 2.30 
--
ādhikṣāmāṃ viraha śayane saṃniṣaṇṇa eka pārśvāṃ
prācīmūle tanum iva kalā mātra śeṣāṃ himāṃśoḥ |
nītā rātriḥ kṣaṇa iva mayā sārdham icchā rataiḥ yā
tām eva uṣṇair viraha mahatīm aśrubhiḥ yāpayantīm || 2.31 
--
pādān indoḥ amṛta śiśirāñ jala mārga praviṣṭān
pūrva prītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva |
cakṣuḥ khedāt salila gurubhiḥ pakṣmabhiḥ chādayantīṃ
sābhre ahni iva sthala kamalinī na prabhuddhāṃ na suptām || 2.32 
--
niḥśvāsena adhara kisalaya kleśinā vikṣipantīṃ
śuddha snānāt paruṣam alakaṃ nūnam āgaṇda lambam |
mat saṃbhogaḥ katham upanamet svapnajaḥ api iti nidrām
ākāṅkṣantīṃ nayana salila utpīḍa ruddha avakāśam || 2.33 
--
ādye baddhā viraha divase yā śikhā dāma hitvā
śāpasya ante vigalita śucā tāṃ maya udveṣṭanīyām |
sparśa kliṣṭām ayamita nakhena asakṛt sārayantīṃ
gaṇḍa ābhogāt kaṭhina viṣamām eka veṇīṃ kareṇa || 2.34 
--
sā saṃnyast ābharaṇam abalā peśalaṃ dhārayantī
śayya-utsaṅge nihitam asakṛt duḥkha duḥkhena gātram |
tvām api asraṃ nava jalamayaṃ mocayiṣyati avaśyaṃ
prāyaḥ sarvo bhavati karuṇā vṛttiḥ ārdra antarātmā || 2.35 
--
jāne sakhyās tava mayi manaḥ saṃbhṛta sneham asmāt
itthaṃ bhūtāṃ prathama virahe tām ahaṃ tarkayāmi |
vācālaṃ māṃ na khalu subhagaṃmanya bhāvaḥ karoti
pratyakṣaṃ te nikhilam acirāt bhrātaḥ uktaṃ mayā yat || 2.36 
--
ruddhāpāṅga prasaram alakaiḥ añjana sneha śūnyaṃ
pratyādeśāt api ca madhuno vismṛta bhrū vilāsam |
tvayi āsanne nayanam upari spandi śaṅke mṛgākṣyā
mīna kṣobhāt cala kuvalaya śrī tulām eṣyati iti || 2.37 
--
vāmaḥ ca asyāḥ kararuha padaiḥ mucyamāno madīyaiḥ
muktā-jālaṃ cira paricitaṃ tyājito daiva gatyā |
saṃbhogānte mama samucito hasta saṃvāhamānāṃ
yāsyati ūruḥ sarasa kadalī stambha gauraḥ calatvam || 2.38 
--
tasmin kāle jalada yadi sā labdha nidrā sukhā syād
anvāsya enāṃ stanita vimukho yāma mātraṃ sahasva |
mā bhūdasyāḥ praṇayini mayi svapna labdhe kathaṃcit
sadyaḥ kaṇṭha cyuta bhuja latā granthi gāḍha upagūḍham || 2.39 
--
tām utthāpya svajala kaṇikā śītalena anilena
pratyāśvastāṃ samam abhinavaiḥ jālakaiḥ mālatīnām |
vidyut garbhaḥ stimita nayanāṃ tvat sanāthe gavākṣe
vaktuṃ dhīraḥ stanita vacanaiḥ māninīṃ prakramethāḥ || 2.40 
--
bhartuḥ mitraṃ priyam avidhave viddhi mām ambuvāhaṃ
tat saṃdeśaiḥ hṛdaya nihitaiḥ āgataṃ tvat samīpam |
yo vṛndāni tvarayati pathi śramyatāṃ proṣitānāṃ
mandra snigdhaiḥ dhvanibhiḥ abalā veṇi mokṣa utsukāni || 2.41 
--
iti ākhyāte pavana tanayaṃ maithilī iva unmukhī sā
tvām utkaṇṭha ucchvasita hṛdayā vīkṣya sambhāvya caiva |
śroṣyati asmāt param avahitā saumya sīmantinīnāṃ
kānta udantaḥ suhṛd upanataḥ saṃgamāt kiṃcit ūnaḥ || 2.42 
--
tām āyuṣman mama ca vacanāt ātmanaḥ ca upakartuṃ
brūyā evaṃ tava sahacaro rāmagiri āśramasthaḥ |
avyāpannaḥ kuśalam abale pṛcchati tvāṃ viyuktaḥ
pūrvā bhāṣyaṃ sulabha vipadāṃ prāṇinām etad eva || 2.43 
--
aṅgenāṅgaṃ pratanu tanunā gāḍha taptena taptaṃ
sa asreṇa aśrudrutam avirata utkaṇṭham utkaṇṭhitena |
uṣṇa ucchvāsaṃ samadhikatara ucchvāsinā dūravartī
saṃkalpaiḥ taiḥ viśati vidhinā vairiṇā ruddha mārgaḥ || 2.44 
--
śabda ākhyeyaṃ yadapi kila te yaḥ sakhīnāṃ purastāt
karṇe lolaḥ kathayituma bhūta ānana sparśa lobhāt |
so 'ti krāntaḥ śravaṇa viṣayaṃ locanābhyām adṛṣṭaḥ
tvām utkaṇṭhā viracita padaṃ manmukhena etam āha || 2.45 
--
śyāmāsv aṅgaṃ cakita hariṇī prekṣaṇe dṛṣṭipātaṃ
vaktraḥ chāyāṃ śaśini śikhināṃ barha bhāreṣu keśān |
utpaśyāmi pratanuṣu nadī vīciṣu bhrūvilāsān
hanta ekasmin kvacid api na te caṇḍi sādṛśyam asti || 2.46 
--
tvām ālikhya praṇayakupitāṃ dhāturāgaiḥ śilāyām
ātmānaṃ te caraṇapatitaṃ yāvad icchāmi kartum |
asraiḥ tāvat muhuḥ upacitaiḥ dṛṣṭiḥ ālupyate me
krūraḥ tasminn api na sahate saṃgamaṃ nau kṛtāntaḥ || 2.47 
--
dhārā siktaḥ thala surabhiṇaḥ tvat mukhasya asya bāle
dūrī bhūtaṃ pratanum api māṃ pañcabāṇaḥ kṣiṇoti |
gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur
diksaṃsakta pravitata ghana vyasta sūryātapāni || 2.48 
--
mām ākāśa praṇihita bhujaṃ nirdaya āśleṣa hetor
labdhāyās te katham api mayā svapna sandarśaneṣu |
paśyantīnāṃ na khalu bahuśo na sthalī devatānāṃ
muktā sthūlās taru kisalayeṣv aśruleśāḥ patanti || 2.49 
--
bhittvā sadyaḥ kisalaya puṭān devadāru drumāṇāṃ
ye tat kṣīraḥ sruti surabhayo dakṣiṇena pravṛttāḥ |
āliṅgyante guṇavati mayā te tuṣāra ādri vātāḥ
pūrvaṃ spṛṣṭaṃ yadi kila bhaved aṅgam ebhiḥ taveti || 2.50 
--
saṃkṣipyante kṣana iva kathaṃ dīrghayāmā triyāmā
sarva avasthāsv ahaḥ api kathaṃ manda manda ātapaṃ syāt |
itthaṃ cetaḥ caṭula nayane durlabha prārthanaṃ me
gāḍha uṣmābhiḥ kṛtam aśaraṇaṃ tvat viyoga vyathābhiḥ || 2.51 
--
nanv ātmānaṃ bahu vigaṇayanna ātmanaiva avalambe
tat kalyāṇi tvam api nitarāṃ mā gamaḥ kātaratvam |
kasya atyantaṃ sukham upanataṃ duḥkham ekāntato vā
nīcaiḥ gacchati upari ca daśā cakranemi krameṇa || 2.52 
--
śāpānto me bhuyagaśayanāt utthite śārṅgapāṇau
śeṣān māsān gamaya caturo locane mīlayitvā |
paścāt āvāṃ viraha guṇitaṃ taṃ tam ātma abhilāṣaṃ
nirvekṣyāvaḥ pariṇata śarat candrikāsu kṣapāsu || 2.53 
--
bhūyaścāha tvam api śayane kaṇṭhalagnā purā me
nidrāṃ gatvā kim api rudatī sasvaraṃ viprabuddhā |
sa antarhāsaṃ kathitam asakṛt pṛcchataḥ ca tvayā me
dṛṣṭaḥ svapne ki tava ramayan kām api tvaṃ mayeti || 2.54 
--
etasmāt māṃ kuśalinam abhigyāna dānāt viditvā
mā kaulīnāt asita nayane mayi aviśvāsinī bhūḥ |
snehān āhuḥ kim api virahe dhvaṃsinas te tv abhogāt
iṣṭe vastuni upacita rasāḥ prema rāśī bhavanti || 2.55 
--
Āśvāsya evaṃ prathama viraha udagra śokāṃ sakhīṃ te
śailād āśu trinayana vṛṣa utkhāta kūṭāt nivṛttaḥ |
sābhigyāna prahita kuśalaiḥ tat vacobhi mama api
prātaḥ kunda prasava śithilaṃ jīvitaṃ dhārayethāḥ || 2.56 
--
kaccit saumya vyavasitam idaṃ bandhu kṛtyaṃ tvayā me
pratyādeśāt na khalu bhavato dhīratāṃ kalpayāmi |
niḥśabdo 'pi pradiśasi jalaṃ yācitaḥ cātakebhyaḥ
pratyuktaṃ hi praṇayiṣu satām īpsitārtha kriyaiva || 2.57 
--
etata kṛtvā priyam anuchita prārthanā vartino me
sauhārdyāt vā vidhur iti vā mayi anukrośa buddhayā |
iṣṭān deśāñ jalada vichara prāvṛṣā sambhṛtaśrīḥ
mā bhūdevaṃ kśaṇamapi ca te vidyutā viprayogaḥ || 2.58
  1. Párjától egy hanyagul ügyelő jaksa-tündért elűzött és egy esztendőre el is ítélt zord urának parancsa. Elment hát, hogy a remete-tanyán, szép Szítá szent vizénél, lombtól hűs Rámagiri tetején büntetését letöltse.
  2. Már sok hónap tovairamodott bús-magányos tanyáján, csuklójáról az arany, az ezüst ékszerek mind lehulltak, s esős évszak jött, mikor a hegyen felleg indult feléje, felleg - mint egy haragos elefánt, mely fejét földre szegte.
  3. Hát megtorpan, s a kétakí-virág-öntöző felleg árnyán könnyekkel küszködik a remete, elmereng, messze bámul. Felhőt látván növekedik a bú mindeneknek szívében, hát még annak szíve de szomorú, kit elűztek hazulról.
  4. Vár, míg lassan odalebeg elé lomha szárnyán a felleg, s szépen kéri: vigyen üzenetet kedveséhez vigasznak. Buzgón áldoz kutadzsa-koszorút, harmaton nyílt virágot, s vidáman száll szava az egekig - így köszönti a felhőt.
  5. Füst-tűz-víz-szél keveredik össze fellegekké az égen, mint érthetné üzeneteiket lelkes, élő teremtmény?! Ezt vágyában nem is ügyeli, csak esdekel, kér a jaksa - kit vágy kínoz, kifecsegi baját esztelennek, eszesnek.
  6. "Záporfelhők igazi fia, kit minden égtáj megismer, s folyton változtatod alakodat, s Indra felség a gazdád - mert páromtól eloroz a világ, íme, hozzád könyörgök. Hisz jobb hiún kérnem az igazat, mint a hitványt sikerrel.
  7. Vízárasztó, ki az epekedőt, szomjan égőt segíted, vidd el páromhoz az üzenetet - engem is sújt Kuvéra. Menj el, kérlek, ligetes Alaká városába, hol izzó fényben tündöklik a palotasor Siva hold-homlokától.
  8. Míg könnyű szél visz utadon, a sok útrakeltnek hitvese felbámul rád - szívüket a remény tölti, fürtjük kibomlik. Téged látván hazasiet a férj, s már ölelné szerelmét, hacsak nem rab idegen akarat tömlöcében, akár én.
  9. Míg nagy lomhán tovasodor a szél kéken égő egekben, s zápor-váró csátaka csicsereg boldogító dalával, téged, szépet, egeket-ölelőt, minden asszony magasztal és szirmot tűz fonatai közép, mert a kéjről viszel hírt.
  10. És meglátod, ha egyenesen mész: biztos él még a párom, s számlálgatván sűrűn a napokat, hű maradt jó urához. Mert váláskor a gyönyörű remény hosszú, szívós fonalként minden nőnek hervadó-csüggeteg szirom-szívét befonja.
  11. Mennydörgésed, mely a ligeteken mindenütt gombarajt nyit, meg-meghallván a Mánasza-tavát látni vágyó hattyúnép, lótusz-szárt tép úti eledelül, égbe rebben suhogva, és elkísér a Kajlásza-hegyig fent a kéklő magosban.
  12. Végy hát búcsút e magas egekig feltörő sziklacsúcstól, mely még őrzi Raghu fejedelem lábnyomát oldalában, s melyre mindig lepereg a könnyed, visszatérvén utadról, hogy kimutasd igaz örömödet jóbarátod láttára.
  13. Most elmondom, melyik a helyes út, merre kell majd vonulnod - s aztán hallod csak, amit üzenek - arra menj hát, barátom, megtámasztván magad a hegyeken fáradó lábaiddal s fel-felszíván az üde vizeket, ha nagyon kimerültél.
  14. "Tán hegy csúcsát viszi tova a szél?" - kérdezi majd magától, s nyugtalanul rád emeli szemét lent a tündér-feleség. Te meg rebbenj a nicsula-termő hegyvidékről északra, s - ormányával a világelefánt meg ne sújtson - vigyázz rá.
  15. Ha feltűnik a keleti égen drágakövek tüzével, hegycsúcsok közt Indra fejedelem szép szivárványszín íja, úgy felizzik fekete derekad, úgy kigyullad, kiszépül, mint a pávák villogó tollától Visnu isten ruhája.
  16. "Tőled függ most a gabonavetés" - mondja párás szemekkel, s felbámul reád a falusi leány, s nincs szemében kacérság, ha Mátának eke nyomaitól friss vidékét elérted. Itt majd válaszd a nyugati irányt, s észak útján is indulj.
  17. Megfékezvén az erdőtüzeket áradó záporoddal, enyhet nyújt majd, ha utad elepeszt, Amrakúta gerince. Mert jótettért az alacsony nép is megsegíti barátját, óván minden veszedelem elől. Hát még fent a magasak!
  18. S ha mint hajfürt fekete fonata, rátelepszel a hegyre, mit lábánál csillogó gyümölcsű gyenge mangó borít el, szépségével lenyűgözi a csúcs még a jaksák szemét is - mintha rózsás, fekete közepű melle volna a földnek.
  19. Erdőn élők ligetei felett megpihensz egy időre, majd felrebbensz, ha lepereg esőd, könnyű testtel továbbállsz, s látod, hogy a Narmadá-folyamot Vindhja roppant sziklái úgy csíkozzák, mint hadi elefánt háta-bőrét a díszek.
  20. Zúdíts záport, hol a vad elefánt párzásától illatos, és cserjék közt kanyarog a folyam, s szívj a lassú vizekből; nem kerget majd ide-oda a szél, hogyha nedvvel beteltél, hisz nem könnyű, csak az, ami üres, s nem súlyos, csak a teltség.
  21. Látván a parton a kadali-fát pattanó bimbóival, zöldessárgán a gyönyörű nípa féligérett bibéit, s elkábulván a leégett liget áradó földszagától, megmutatják utad a madarak, Zápor-öntő, örömmel.
  22. A csepp-váró csátaka-csapatot megfigyelik a sziddhák, számlálgatják a darumadarat fent a baljós egekben, s dicsérnek, ha dübörög a szavad, mert a szörnyű dörejre karjukra dől, odaborul a szép sziddha-asszony remegve.
  23. Látom, habár röpít az akarat, hogy segíts, jóbarátom, egy-egy hegyen, mely kakubha-virág-illatos, meg-megállsz majd. De bár látod, hogy örül a szeme, s felrikolt rád a páva, kelj fel, kérlek, nagyon is igyekezz, s gyorsan indulj utadra.
  24. Porzódárdás kétakí-virágtól hófehér a kerítés, fészket raknak a darumadarak fent a szentelt fa csúcsán, pár nap múltán tovarepül a gyors hattyúnép más vidékre, s dzsambú erdő feketedik eléd a dasárák országán.
  25. Leghíresebb városuk Vidisá, s hogyha addig jutottál, buzgón élvezheted a szerelem édes ízű gyümölcsét; szívhatod a Vétravatí-folyó partja mentén morajló, játszó hullámú vizeket, akár egy kacér arc ajkait.
  26. Várj itt kissé Nicsájr hegye felett, hol kadambák virága nyílik, s olyan, mikor simogatod, mintha kéjtől remegne, s hol barlangok hegyi üregein örömleány-kéjillat árulja el a városi ifjak kicsapongó szerelmét.
  27. Felfrissülvén, ha tovavisz utad, cseppeiddel locsolgass jázminbimbót, folyami ligetek sűrűjében kifeslőt, s vess árnyékot a piacon ülő virágárus-lányokra, kik izzadnak, s lótusz-fülük a nap nagy hevében lefonnyadt.
  28. S bár - míg észak fele vezet az út - ez kitérőt jelent majd, mégis menj Uddzsajini palotás-soktetős városába; nagy kár volna, ha lecsap a villám villanó nagy szalagja, nem látnod, mint ijedeznek a nők rebbenő szép szemükkel.
  29. De bármily szép a habmoraj miatt surrogó gyors madárrajt övként hordó, örvényes köldökű nagy Nirvindhjá folyama - ha majd ott állsz mély vizei felett, el ne fordulj utadról: mert asszonynép szavaira bizony kótyagos lesz a férfi!
  30. Távol, mint nők gyászoló fonata, oly sovány most a Szindhu, a hullott lombok, szomorú levelek sápasztják csillogását. Boldogságodra mutat ez a kín, mit távolléted ébreszt - tedd hát néki, amitől elapadt teste újból kövér lesz.
  31. Hold tudják az Udajana-regét - szép Avantí vidékén -, nézd meg gazdag Visála-városát, mely hatalmas, kiterjedt s éppoly szép, mintha az egek egyik apró darabja volna, mit földünkre száműzött istenek hoztak onnan magukkal,
  32. s hol Sziprá-szél a nők idomait oly gyönyörrel simítja - felfrissítvén, ki szerelem-alélt -, mint könyörgő szerelmes: Sziprá-szél, mely a madarak részeg énekét hordja mesze s mely, mint lótusz, ha kifakad, olyan illatú s éppoly édes.
  33. Ha felfrissülsz a becsalogató hajkenőcs-illatoktól, s a pávák mint jó rokonaikat, tánccal úgy üdvözölnek, ha majd egyszer kipihened utad sok nehéz fáradalmát asszonylábtól gyönyörű palotán, illatos lótuszok közt,
  34. ha majd téged néz a gana-csapat istene hó-nyakának - térj a három világot uraló Siva-isten lakába, hol meglebben vízililiomok hímporától szagosan, s lány-illattal üzekedik a szél kint a széles folyókon.
  35. S habár máskor közelíti utad a Mahákála-szentélyt, várj, míg lassan lehanyatlik a nap túl a látóhatáron, s áldozáskor a Szigonyos-istent dobveréssel köszöntsed, Üdvözlésed dörgő szavaiért nem marad el jutalmad.
  36. Ott széplányok aranyöve csörren, táncra dobbant a lábuk, játékosan libeg a legyező fáradó kis kezükben, vágyakkal telt, gyönyörű a szemük, s röpködő méhrajoknál hosszabban néz rád, amikor köröm-marta bőrük lehűtöd.
  37. Ha karjukat felemelik a fák, dőlj le rájuk lebegve, gyújtsál, mint a tearózsa-szirom, mélyen égő vörös fényt, s tánckezdetkor a véres elefántbőrtől Sivát riaszd el. Durgá, mikor iszonyata elmúlt, megnyugodva tekint rád.
  38. Éjféltájban, amikor az asszony kedveséhez lopakszik, s nem láthatja az utat a tűvel-bökhető-vaksötétben, fénylő villám-aranyad a vidék útjain gyújtogasd fel - s dörgéseddel, zivataraiddal meg ne rémítsd, vigyázz rá!
  39. Fényes villám-nejedet a gyönyör játéka megviselte, töltsd hát éjed a palotatetőn szunnyadó madarak közt, s indulj újból napkelte idején hátralévő utadra: nem lustálkodhatik, aki igaz jóbarátját segíti.
  40. Ez az idő, amikor a szegény, árva nőknek szeméből fájó könnyeket töröl a szerető. Most az égen felizzik, s harmatkönnyét töröli a nap is árva lótuszvirágnak. Jól vigyázz, hogy oda ne állj elé, s föl ne gerjeszd haragját!
  41. A Gambhírá-folyam üde vize, mint a lélek, ha vágyik, árnyék-tested, gyönyörű alakod önmagába fogadná. Mért hagyod, hogy lótuszfehér szeme mindhiába tekintsen: mért hagyod, hogy villogó halait mindhiába dobálja?
  42. Ha víz-leplét - mit nád-kezeivel tart - magadhoz szorítod, és hajló part-csípeje kivillan, jóbarátom, nehéz lesz ráhulltodból tovaigyekezni! Mert ki tudná feledni, megízlelvén, sziget-combjainak édes ízű vidékét?
  43. Hogyha majd Dévagiri felé mész, arra indulsz utadban, nem rebben, csak alacsonyan a hűs, vadfügét érlelő szél, mit megtisztít a tőled üde föld illatos érintése, s ormányával iszik az elefánt trombitáló örömben,
  44. Virágfelhő legyen az alakod, s égi Gangá vizétől nedves szirmú virágzivatarod öntsd le Szkanda fejére: mert a holddal gyönyörű szép isten, hogy társait segítse, tűz torkába rejtette el a fényt, mely a napnál is izzóbb.
  45. Holdfénnyel hozz örömöt a pávák hófehér két szemére, és zendítsd meg szavad a hegyeken, így tüzeld táncra őket, kiknek tollát, kipotyogó díszét lótusz-ékes fülébe mind feltűzi, mert szereti fiát, égi Durgá-istennő.
  46. Indulj aztán utadon a dicső Nádi-istent imádva - a sziddhák, mert remegik az esőt, vonulásod segítik -, s buzgón tiszteld a teheneitől nagynevű Rantidévát, kinek híre, akár a folyamok, minden égtájt eláraszt.
  47. És ha leszállasz a Nyilas-isten rozsdabarna színében, hogy vizet szívj, bizony odatekint, rád figyel mind a tündér, azt gondolván, hogy az üde folyó messzi keskeny szalagja egy csillámló, föld-ölelő nyakék, nagy zafírral középen.
  48. Itt átkelvén, ha tovavisz utad, menj, hogy árnyékképeddel méltó légy a dasapurai nők rád kacsintó szeméhez, mely mint jázmincsokor üde szirmán röpködő méh, olyan szép, és mint őz, mely ide-oda szalad, színe barnán sötétlik.
  49. S ha arra jársz, Brahmávarta földét vond sötétlő homályba, vond homályba, hol a Kuru-mezőn harcosok vére ömlött, s hol Ardzsuna Gándíva-íjából szüntelenül nyilazta szúrós nyíllal a katonák arcát, mint a lótuszt a zápor.
  50. És ha színed fekete marad is, hófehér lesz a bensőd, ha leszállsz a Szaraszvatí-vizek lassan ömlő színére, amelyekhez szeretete miatt az Ekével Harcoló ment - otthagyván a Révatí szemét tükröző bort s a harcot.
  51. Innen menj a Kanakhala fölött nagy hegyekről lezúgó Gangához, a Szaraga-fiakat égbe vivő lépcsőhöz, mely habjával kacag a haragos zord-szemöldökű Durgán, s belemarkol Siva fürtjeibe, s holdas-ékét cibálja.
  52. Ha féltesttel fölibe emelkedsz, mint isteni elefánt, hogy kristályos-habú vizeiből égető szomjad oltsad, árnyadtól oly gyönyörű színe lesz, oly komorrá sötétül, mint hogyha a fekete Jamuná itt ömölne beléje.
  53. S látván a zúzmara-színű-fehér, zergeköldök-mosusztól jóillatú hegyet, ahol ered, rátelepszel pihenni, s úgy fénylik majd, úgy ragyog a színed, mint a Háromszemű Úr hó-bikája, mikor a rögöket tündökölve kiszántja.
  54. Ha vállukkal viharos időben dörzsölődő fenyőktől vad erdőtűz születik e hegyen, és a jak farka-szőrét megperzseli, vizeidet öntsd le, és a lángot taposd el. Minden nagynak az az igaz öröm, ha szenvedőt segíthet.
  55. A sáskák majd kerülik utadat, mert a dörgést nem állják, s megpróbálják iszonyú derekad átugorni - hiába. Verje őket sűrű, jeges esőd vérfagyasztó kacajjal, hisz kit nem vonz, csak a lehetetlen - megvetés lesz a része.
  56. A szép-félhold-diadémos isten kőbe mélyedt lábnyomát, hol tündérnép áldoz örökösen, áhítattal keressd fel. Ezt meglátván, kikerüli a bűnt mind a földi halandó, és a hívők seregeibe jut, akik Sivát kísérik.
  57. Lágyan suttog, zizeg a vízi nád, szél cicázik felette, a győzelmes tripurai csatát kinnarik hangja zengi, és teljes lesz az Állatok Urát felköszöntő dicsének, ha dobszóként a te szavadat is sziklabarlang dübörgi.
  58. Észak felé a havasokon át menj e sok-sok csodán túl, Kócsag-hágón, Bhrigupati útján, Hattyú-kapun keresztül. Ferdén szálló gyönyörű alakod oly sötéten ragyog majd, mint a zord Visnu feketelába, hogyha Balit tiporja.
  59. S légy vendég az isteni szeretők tükreként égnek álló Kajlászán, mely a Tízfejű Démon karjaitól megingott, s lótuszfehér ormaival olyan, mintha a Háromszemű kővé dermedt kacaja meredne minden égtáj fölébe.
  60. Látom már, ha a kenetek olajbarna színét ragyogva rászállsz a most-hasított-elefántcsont-fehérségű hegyre, olyan lesz az, mintha az Ekével Harcoló vállra vetné földig lógó fekete ruháját, s akik látják, csodálják.
  61. És ha majd itt, e gyönyörű hegyen Siva karját karolva, melyről kígyóperece lehullott, Gaurí sétál örömben, préseld össze vizeid tömegét, s testedet úgy gomolygasd, hogy lépcső légy, puha, simogató, mikor rád lép az isten.
  62. Villám-ékszer ha simogat-izgat, s zápor árad belőled, tündérlányok zuhanya leszel ott bőven ömlő vizeddel. Ám ha nem bírsz tovaigyekezni, s szíved izzik miattuk, mennydörgéssel, iszonyú dörejjel űzd el őket magadtól.
  63. Szívd magadba a Mánasza vizét, melyben oly dús a lótusz, Indra kedves hadi-elefántját vond be ködfátyoloddal, párás széllel a csodafa sudár ágait rázogasd meg, s úgy érintsd csak a gyönyörű-fehér égi csúcsok királyát.
  64. Majd meglátod ligetes Alakát a Kajlásza ölében - úgy ül ott, mint szeretője, kiről lehullt Gangá-ruhája, s párás felhő-tömegeivel oly szép az esős időben, mint az asszony, ha szerelem űzi, gyöngyös-ékes hajával.
  65. Ott versengnek veled a paloták: színeiddel a képek, villámoddal a szerelem-éhes asszonyok, szép leányok, dörgéseddel a dübörgő dobok, tisztafényű vizeddel a gyémántok, s csoda-magasoddal fellegek közt a tornyok.
  66. Ott lótusszal játszadoznak a nők, jázminág van hajukban, lódhra virágpora illatozik arcukon hófehéren, kontyaikban kurabaka-bimbó, két fülükben sirísa, s választékukban a nípa-virág bontja szirmát, ha megjössz.
  67. Ott a jaksák gyönyörű leányok társaságán örülnek, együtt sétálnak a teraszokon esti csillagvilágon, és úgy isszák a csodafa törzsén csorranó mézízű bort, míg mély dörgés dübörög a dobon, mint az égbolt, ha dördül.
  68. Ott asszonyok fonatai közül földre hullott virágok, fülükről hullt vízililiomok, miket széjjeltapostak, kebelükről lepotyogó gyöngyök s elszakadt szép nyakékek árulkodnak, ha ragyog a hajnal, merre jártak az éjjel.
  69. Ott a jaksák üde szeretője hiába hint varázsport szégyenkezve a szapora lángú, szikra-szóró lámpára, ha párjában remeg a kívánság, s féktelen két kezével szép melléről a laza, libegő, könnyű fátylat letépi.
  70. Ott a felhők, ha az örökösen fújdogáló fuvallat űzi őket a palota felé, s kárt okoznak vizükkel a képekben - tovatünedeznek büntetéstől ijedve, s utánozzák a fekete füstöt, mely az ablak felett száll.
  71. Ott a nőknek az ölelő kedves karjaiba hanyatló testéből a szerelem utáni tompaságot elűzi a víz-gyöngyös fonalakon függő, záporodban megázott szép hold-ékkő - amikor a holdfény fellegekből kibukkan.
  72. Ott Manmatha nem viseli magán méhrajokkal feszített íját, mert fél, hogy az Arany-Őrzőt kedvelő Siva ott van. Így hát dolgát a szerelemittas asszonyok teljesítik, s minden szívet lenyilaz a kacér, a bűvös asszonytekintet.
  73. S ím - északra Kuvéra lakától - a mi házunk is ott van, ívben hajlott kapuja csodaszép, mint az új Indra vállán, és kertjében nevel a gyönyörűm gonddal ápolt gyerekként egy terhétől kezeire hajló, roskadó mandára-fát.
  74. Itt egy tó van, amihez az utat zöld smaragddal kövezték, és hol sűrűn terem az aranyos cifra bimbójú lótusz. Hattyúk lakják e vizeket, akik elfeledték a vágyat, s bár téged lát szemük, a Mánasza-tó nem ötlik eszükbe.
  75. Majd egy kéjhegy tereli magára a tó partján figyelmed, melynek csúcsán ragyog a zafír-kő, s hol platánfák susognak. "Házastársam kedvenc helye az itt" - jut terólad eszembe, amint nézem peremeden a gyors lángú villámcikázást.
  76. Rezgőbimbójú vörös asóka és egy árnyas késara áll a dús mádhavi-liget árnyán, amaranthusz-sövény közt. Az egyik, mint magam is, barátnőd karcsú lábára vágyik, a másik meg, mint aki kívánós, édes ajkát akarja.
  77. Kristály-talpú magas aranyoszlop áll az árnyas lugasban, aljás friss-nád-szinű tüzes ékkő, zöld smaragd a díszítés. Alkony táján ide ül a fáradt kéknyakú pávamadár, melyet tapssal s ékszere zajával kedvesem táncra perdít.
  78. Emlékezz hát, hogy ezek a jelek visznek el szép lakomba, meg hogy kagylók, vízililiomok rajza díszlik az ajtón. Távollétem szomorú idején házam biztos kihalt lesz, hisz nem csillog, ha a nap oda van, még a lótuszvirág sem.
  79. Itt majd változz elefántborjúvá, hogy a kedvest vigasztald, a drágakő-tetejű kéjhegyen ülj le szépen, nyugodtan, és vessél egy icipici fényű, apró villámpillantást, fénybogárrajszerű tekintetet a homályos szobákba.
  80. Barna, gyöngyszem-fogú, kecses, érett bimba-ajkú teremtést, karcsú testű, sima hasú, félénk őzgidához hasonló, lassan járó, fara nehezén és keble súlyán lehajló asszonyt látsz ott, aki a világon mindenek közt a legszebb,
  81. és látod majd, hogy akit imádok - ő az én drágaságom, s most nélkülem olyan egyedül él, mint madár párja nélkül. És míg hosszan gyötöri a vágya, míg a sors ellenünk van, mint dércsípett vízililiomok, külsejében olyan lett.
  82. S olyan bánat van a zokogástól megdagadt szemeiben, sóhajtástól színehagyott ajkán és tenyérbe lehajtott sápadt arcán, mit a haja félig eltakar - olyan bánat, mint a holdon, mikor elibe állsz, s árnyaidtól borús lesz.
  83. Ő - amikor eléred a várost - áldozathoz fog éppen, vagy szívében kiszínezi képem, mit a válás gyötört el, vagy széphangú madarával beszél, s tőle bánkódva kérdi: "Emlékszel még, ugye, szeretőmre, hiszen kedvence voltál!"
  84. Vagy lantot vesz fekete ruhával beborított ölébe, mert vágy ébredt bánatos lelkében, hogy nevemről daloljon, s ha nagy-búsan megpendíti a húrt, melyre könnyek peregnek, mindig újra elfeledi a dalt, mit épp akkor talált ki.
  85. Vagy a válás szomorú idején megszabott hónapokat számlálgatja a küszöbről felvett s földre ejtett virággal, vagy szívében ízleli leendő érkezésem gyönyörét, hisz a nőknek csak ez a vigasza, ha magukra maradnak.
  86. Nappal tán, míg leköti a munka, nem gyötrődik annyira, de esténként, ha kifogy a dolog, százszoros lesz a bánat. S ha majd éjjel kerüli az álom, nézd az ablakban állva és úgy mondd el, amiket üzenek vigaszául szegénynek.
  87. Búbánattól elapadt a teste s oly sovány most az ágyán, mint holdsarló a keleti égen, hogyha faggyal ragyog fel. S az éjben, mely gyönyöröket adott s elrepült, míg velem volt, könnyhullás közt maga hever otthon, és a válás epeszti.
  88. Ajka szirmát sebezi a sóhaj, mikor hátrasimítja szép arcából a kenetek híján összezilált fürtöket. "Talán álmom ideröpíti őt" - erre gondol s kívánja az álmot, mit örökösen elűz két szeméről a sírás.
  89. Elváláskor gyönyörű fürtjeit egy fonattá fonta be (én bontom majd ki, mikor az átok és a bánat továbbszáll), s most eldurvult körmű kezeivel folyton arrább simítja, mert felsérti gyenge, puha bőrét gondozatlan bozontja.
  90. Az ablakon beragyogó holdra feltekint gyors örömmel, aztán újból lesüti a szemét, s ráborítja pilláit, miket mindig elnehezít a könny - mint borongós időben az érzékeny szirmú mályvavirág hol kinyit, hol bezárul.
  91. Hogyha dísz nélküli idomokkal, ékszereit letéve ágya ölén gyötöri a bánat, és alig tartja testét - rátekintvén elered a könnyed néked is, mint a zápor, mert sajnálod, hiszen a szívedben van melegség, megértés.
  92. Értem való szerelem epeszti barátnődet - jól tudom, s ebből sejtem, hogy az egyedüllét mily nagyon megviselte. S nem örömem hite szól belőlem, nem szerencsém dicsekszik, meglátod majd, hogy ez az igazság, amit mondtam, testvérem.
  93. Ékítetlen szeme, mit a tincsek kétfelől eltakarnak, s mely bor híján feledi a kacér rám kacsintó mosolygást, jöttödre tán újra rezegni kezd, mint a lótusz virága ring a vízen, amikor a halak oldalához ütődnek.
  94. S halványszínű, aranyplatánszerű combja is megvonaglik, melyen nincs már kipiruló nyoma izgatott körmeimnek, s melyről a sors akarata miatt minden ékszer lehullott, s mely megszokta, hogy a gyönyör után két kezemmel simítsam.
  95. Ha aludna, amikor odaérsz, áld meg, felhő-barátom, dörgés nélkül egy rövid ideig, nehogy szavad zavarja, s ha álmában odajut a kedves szenvedő hitveséhez, dörgésedre ki ne hulljon nyakam folyondár-karjaiból.
  96. Aztán keltsd fel fuvallataiddal, miket hűsít a harmat, és vidámítsd meg az üde jázmin átható illatával, s az ablakban tüzedre meredő büszke nőnél megállván, így szólj hozzá dörgő morajoddal, hosszú, zengő szavaddal:
  97. "Tudd meg tőlem, te nem-özvegy, férjed jóbarátja vagyok én, a nedvvel-telt, s az ő üzenetét hoztam el most tehozzád. Mennydörgésem lágy szavaival én ösztökélem a vándort, hogy asszonya gyászoló fonatát megoldozni siessen."
  98. Ha majd így szólsz, vágy kel a szívében, sóhajok közt tekint rád, és mint Szítá a Szél Fia előtt, hódolattal hajol meg. Hisz minden szó, amit a szerelmes jóbaráttal üzenget, majdnem olyan, mintha maga jönne asszonyát átölelni.
  99. S ezt is mondd meg neki szavaimat kedved szerint átadva: "A Ráma-hegy remete-tanyáján éldegél most a párod, baj nem érte, s tudakolja, mint van távollévő hitvese - ezt akarván hallani először, mert az élők: halandók.
  100. Testével testedet öleli át gondolatban szerelmed - bús, sovány testtel a lefogyottat, felhevülttel az izzót, vágyban égővel az epekedőt, könnyezővel a sírót -, míg ellenséges akaratú sors messze űzi tetőled.
  101. Ki még azt is, amit ki szabadna mondani mások előtt, azt is súgta, hogy odaérhessen üde bőrű arcodhoz, az most túl van az emberi hallás és a látás határán, s az én számmal üzeni neked e vággyal ejtett igéket:
  102. Az indák tagjaidat, a félénk őz-szemek a szemedet, a pávák dús tollai hajadat, a hold arcod világát és a folyók habjai szemöldök-játékodat mutatják - de nincs együtt sehol annyi szépség, mint tebenned, csodás nő!
  103. Ha sziklákra haragos alakod rajzolom szép színekkel, én festeném magamat is, amint lábaidhoz borulok, kibuggyannak szememen a könnyek, s minden elhomályosul. Látod, látod, de gonosz a végzet, így sem enged tehozzád.
  104. Esőtől friss ligetek illatát illatozza az arcod, míg tőled távol a Nyilas-isten kínoz engem magamban. Figyeld, hogyan szalad el az idő, míg az égen a felhők elnyújtóznak szoros ölelésben, és a napfényt kioltják.
  105. Ha megpillantanak a nagy erdők istenei titokban - amint izzón ölelem a semmit, s két karomat kitárom, mert álmomban odajutok eléd, és magamhoz szorítlak - sűrű könnyük a ligetek ágán, mint a gyöngyszem, leperdül.
  106. A hegyről jött szeleket ölelem, ó, te legszebb a nők közt, melyek zúgón letörik a gyenge dévadáru-rügyeket, s délre szállnak a szivárgó gyanta illatától szagosan. Hátha téged simogattak előbb - ezt remélem bolondul.
  107. Az éj hosszú, szomorú idejét hogy tehetném röviddé?! Vagy hogy tudnám csillapítani a nappalok lángolását?! - Látod, kedves, ilyen ügyefogyott vágyak élnek szívemben s távol tőled gyötör e kegyetlen égető-szaggató kín.
  108. De elég a magamat emésztés, elég volt már a bánat, és elég volt, gyönyörűm, a kétség, te se csüggedj, ne töprengj! Mert kinek jut örökös öröm, és kit gyötör végtelen bú? Hol fent, hol lent forog a szerencse, mint keréken az abroncs.
  109. Ha Visnu felkel a kígyó-ágyról, véget ér majd az átok várd ki hát, míg tovatűnik e négy hónap is, mint a többi, s a válástól kétszeres erejű, lángoló vágyainkat kielégítik a gyönyör-adó, őszi, holdfényes éjek.
  110. És mint régen, leheversz az ágyra, átöleled nyakamat és elszunnyadsz, de valami miatt hirtelen sírva ébredsz, s majd elmondod, ha nagyon akarom, míg titokban nevetgélsz: 'Álmomban idegen asszonnyal enyelegtél, te csalfa!'
  111. Hogy jól vagyok, ez a jele, látod. Rágalomnak ne higgyél, s bármit suttog-fecseg is a világ, híven őrizd bizalmad. Azt mondják, hogy a szerelem átka, mert feledtet, a válás: pedig éppen a nagy egyedüllét - az hevíti a vágyat.""
  112. Ó, felhő, vállalod-e, hogy ebben a dologban segítesz? Hallgatásodból az akaratot s elszántságot gyanítom - hiszen némán itatod a szomjas csátakát is, ha kéri, s mert barátját az igazi barát fürge tettel segíti.
  113. Ha válástól szomorú szeretőm felvidult már a híren, térj meg hozzám üzeneteivel - térj meg aztán a hegyről, mit felszántott a Háromszemű Úr csillagszőrű bikája, s jázmin-gyenge szívemet erősítsd és vigasztald szavával!
  114. És ha megtetted, amire kérlek, mert talán megszerettél, vagy szívedben sajnálkozás támadt, szánalom kelt irántam - az esős-év tegyen üde széppé, járj be minden vidéket, és a végzet soha se sodorjon messze villám-nejedtől.