लिङ्ग

A Wikiszótárból, a nyitott szótárból

Szanszkrit

लिङ्ग (liṅga)

Főnév

लिङ्ग (liṅgasn

  1. jel
  2. lingam, (fallikus szimbólum)

Ragozás

Neuter a-stem declension of लिङ्ग
Nom. sg. लिङ्गम् (liṅgam)
Gen. sg. लिङ्गस्य (liṅgasya)
Singular Dual Plural
Nominative लिङ्गम् (liṅgam) लिङ्गे (liṅge) लिङ्गानि (liṅgāni)
Vocative लिङ्ग (liṅga) लिङ्गे (liṅge) लिङ्गानि (liṅgāni)
Accusative लिङ्गम् (liṅgam) लिङ्गे (liṅge) लिङ्गानि (liṅgāni)
Instrumental लिङ्गेन (liṅgena) लिङ्गाभ्याम् (liṅgābhyām) लिङ्गैः (liṅgaiḥ)
Dative लिङ्गाय (liṅgāya) लिङ्गाभ्याम् (liṅgābhyām) लिङ्गेभ्यः (liṅgebhyaḥ)
Ablative लिङ्गात् (liṅgāt) लिङ्गाभ्याम् (liṅgābhyām) लिङ्गेभ्यः (liṅgebhyaḥ)
Genitive लिङ्गस्य (liṅgasya) लिङ्गयोः (liṅgayoḥ) लिङ्गानाम् (liṅgānām)
Locative लिङ्गे (liṅge) लिङ्गयोः (liṅgayoḥ) लिङ्गेषु (liṅgeṣu)

További információk